________________
कुमारपालच०
सर्ग.८
॥१७५॥
POCHOCHOGYORKOORO
समुल्लसेत् ॥४२३॥ ग्राह्यतां सर्वमप्येत-दित्युक्ते व्यवहारिभिः । किंचिन्म्लानमुखांभोजो, राजर्षिातवानिति ॥४२४॥ यमोऽपि हरति प्राणान्, न धनं तत्तदुज्झितम् । हरंतो भूभृतो नूनं, तस्मादप्यतिनिर्दयाः ॥ ४२५ ॥ नरकांतं भवेद् राज्य-मित्यार्यदुदीर्यते । तन्नूनं रुदतीवित्त-समाकर्षणपाप्मना ॥ ४२६ ॥ अनाथेभ्यो धनं दातुं, राज्ञां प्रत्युत युज्यते । प्रसह्य गृह्यते तेभ्य-स्तत् तैः सेयं नवा स्थितिः॥४२७॥ तत् तृतीयव्रतभ्रंशि, धनं नैतन्ममोचितम् । निर्धार्यति | स धर्मात्मा, महाजनमवोचत ॥ ४२८॥ मृते प्राणप्रियेऽपि स्यात् , स्पष्टं कष्टं तथा न हि । निर्वीराणां यथा भूपैग्राह्यमाणे बलाद् धने ॥ ४२९ ॥ द्रव्यं प्रामोति पुत्रश्चेद् , रुदतीनां नृपास्तदा । तद् गृहंतः कथं नाम, तत्पुत्रा न भवंति हि ॥४३० ॥ मृतप्राया भवंत्येताः, प्रागपि स्वप्रियव्ययात् । यदाभ्यो द्रविणाऽऽदानं, तन्नूनं मृतमारणम् ॥ ४३१॥ विभवेन ततोऽनेन, कुबेरस्य परिच्छदः । सुखं जीव्यादुदीर्येति, नृपस्तस्मै तमार्पयत् ॥ ४३२॥ स विवेकलसच्चित्त-स्तत्रैवाकार्य सेवकैः । ऊचे पंचकुलं स्वीयं, पश्यत्येव महाजने ॥ ४३३ ॥ उत्पद्यते कियद् ब्रूत, प्रत्यब्दं रुदतीधनम् । लक्षद्वासप्ततिं तेऽपि, प्रोचिरे पत्रवाचनात् ॥४३४ ॥ तत्करात् पत्रमादाय, विपाव्य च चिरलवत्। अतः परं धनं नैतद्, ग्राह्यमित्यादिशन्नपः॥ ४३५ ॥ ततः स सकलैलोंक-निवराभिश्च निर्भरैम् । आशास्यमानो राजर्षिर्गत्वा गुरुमवंदत ॥ ४३६ ॥ तत् कर्तव्यं नृपोपेशं, विज्ञाय जनताऽऽननात् । उच्चैश्चमत्कृतश्चित्ते, हेमाचार्यस्तमूचिवान् ॥ ४३७ ॥ लुभ्यंति १ पतिपुत्ररहितानां स्त्रीणाम्. २ नाशात्, ३ कुबेरस्य परिच्छदाय. ४ स्फाटयित्वा. ५ जीर्णवत्. ६ अत्यन्तम्. ७ आशीर्वाद लभ्यमानः. ८ कार्यम् ९ कृतम्.
॥१७५॥