________________
पूर्वदृष्टे इव स्निग्धे, ते स्त्रियौ तमवोचताम् । स्वामिश्चिरायितं कस्मात् , पश्यन्त्यौ स्वस्त्वदागमम् ॥ ३०२॥ ततो नृपतिहामुत्पाव्य, मुमुचाते क्षणेन ते।पञ्चवर्णमणिनद्धे, सद्मनः सप्तमे क्षणे ॥३०३॥ तारुण्यपुण्यलावण्य-रसप्रसरसेकतः। स्मरं81
पल्लवयन्तीव, हरहग्वह्निभस्मितम् ॥३०४॥ श्रृंगारस्येव सर्वस्वं, मदनस्येव जीवितम् । तत्र पर्यकिकारूढा, देवी तेनैक्षित | काचन ॥३०५॥ युग्मम् ॥ ततोऽवतीर्य विनयं, नियोजमधिरुह्य च । सौागतिकतां तेने, सा प्रीता नृपतिं प्रति ॥३०॥ संस्त्रप्य निजदेवीभि-दिव्यां रसवती स्वयम् । भोजयित्वा च सच्चके, विक्रम साऽम्बरादिभिः॥३०७॥ निविश्य पुरतस्तस्य, कृत्रिमस्नेहमोहनी । उद्दामकाम मत्तेव, देवी निगदति स्म तम् ॥ ३०८ ॥ मत्पुण्यैरेव कृष्टस्त्वं, देव ! मत्सौधमागमः। चिन्तामणिः किमभ्येति, विना भाग्यैः करोदरम् ॥ ३०९ ॥ ईशानवासिनी देवी, विपिनेऽस्मिन् रिंशया । निजशक्त्या विकृत्यैन-मावासं निवसाम्यहम् ॥३१०॥ तृषातुरे इव चिरं, ममैते नयने यथा । मनोहत्य भवद्रूपात मृतमापीय निवृते ॥३११॥ तथैव मन्मथोन्माथ-व्यथयाऽतिकदर्थितम् । त्वत्संगमागदंकारा-ममांगमपि सजताम् ।
॥३१२ ॥ स्वशीलप्रतिकूलं तन्, मत्वा तद्गदितं नृपः । तां बोधयितुमारेभे, गुरुवद् धर्मदेशनात् ॥ ३१३ ॥ भुक्तवृन्दा रका देवि!, नरं मां किमभीप्ससि । न हि पीतामृतः कश्चित, क्षारं वारि पिपासति ॥ ३१४ ॥ वरं विषभृतां सेवा, विषयाणां न सर्वथा । हरन्ति यत् सकृत् पूर्वे, प्राणानन्त्याः पुनर्मुहुः ॥ ३१५॥ चक्रे विषेण नीलत्व-मानं कंठे महेशितुः। विषयैस्तु तदंगार्द्ध, हृतमेषामहो महः ॥ ३१६ ॥ भवे चतुर्विधेऽप्यस्मिन्, यद् दुःखं दुःसहं नृणाम् । सकलं
१ पलंग, इति लोके. २ खागतताम्. ३ तृप्ति प्राप्ते. ४ सादीनाम्,