SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ कुमार पालच. ॥१७॥ देव | देवासनोचितः। विद्यतेऽवद्यमुक्त्वाद्, यदीच्छा तर्हि गृह्यताम् ॥ २८८ ॥ प्राज्ञा राज्ञाऽभ्यनुज्ञाता, हयलक्षणवेदिनः। दृष्टा तरंगसर्वागं, रंगेणेति व्यजिज्ञपन् ॥२८९॥ निर्मासवदनस्तुच्छ-कर्णः प्रोन्नतकन्धरः। पृथुपृष्ठस्ततोरस्कः, पीनपश्चिमपार्श्वभृत् ॥ २९॥क्षाममध्यः स्निग्धरोम-स्तोमः सोमसमानरुक् । स्थानवर्तिशुभाऽऽवर्तः, पुरुषोन्नतविग्रहः ॥ २९१ ॥ प्रत्यक्षेस्तपनस्येव, सोऽयं देव ! तुरंगमः । राज्याधिदैवतमिव, विना भाग्यैर्नलभ्यते ॥ २९२ ॥ त्रिभिर्विशेषकम् ॥ श्रुत्वा तन्मुदितो भूपो, वाणिजाय यथोचितम् । मूल्यं वितार्य वाहं तं, मन्दुरायामबन्धयत् ॥२९॥ प्रातस्तमश्वमारुह्य, वाह्यालीदेशमाश्रितः। धारादिगतिवीक्षार्थ, प्रेरयामास विक्रमः॥ २९४ ॥ अश्वः प्रेरितमात्रोऽपि, रुध्यमानोऽपि भूभुजा । समुत्पत्य नभोऽयासीद्, रजः स्पर्शभयादिव ॥ २९५ ॥ हा नाथ ! तव किं जातं, कुतस्त्वां हरते हयः । किं कुर्महे वयं भूमा-वयं तूड्डीनवान्नभः ॥ २९६ ॥ इत्यादिवादिनां भूप-सादिनां पश्यतामपि । उल्लंध्य लोचनपथं, स मायीव ययौ जवात् ॥ २९७ ॥ युग्मम् ॥ हाहा किमिदमाश्चर्य, यद्व्योम्नोत्प्लवते हयः। यद्वा नायं हयः 5 किन्तु, छद्मसद्माऽस्ति कश्चन ॥ २९८ ॥ क मां निनीषते व्योम्ना, ध्यायतीति धराधवे । दूरं गत्वा वनान्ते तं, मुक्त्वा सोऽन्तर्दधे क्वचित् ॥ २९९ ॥ युग्मम् ॥ नभोभ्रष्ट इव मापो, दिक्षु चक्षुः प्रतिक्षिपन् । ऐक्षिष्ट रमणीयांगं, रमणी-IPI द्वितयं पुरः॥३००॥ गलन्निमेषडक्त्वेन, लावण्यातिशयेन च । देव्याविमे न मानव्या-विति निश्चिनुते स्म सः॥३०१॥ ॥१७०। | दोषरहितत्वात्. २ तुरंग, प्र. ३ विस्तृतहृदयः. ४ पुष्टपश्चाद्भागः. ५ प्रत्यक्ष इव रेवंतः (सूर्यपुत्रः) प्र.६ अश्वानां तु गतिर्धारा, विभिन्ना सा च पंचधा ७ कपटीव. ८ नेतुं इच्छति.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy