________________
अथ ज्ञात्वा तमेवातं, मुनिचन्द्र गुरुत्तमम् । श्रीविक्रमनृपो गत्वा, नत्वा चैवमवोचत ॥ २७४ ॥ प्रभो। त्वदपदिष्टस्य, दानस्य स्वस्तरोरिव । अनुभावाद् बभूवाह-मीदृगैश्वर्यभाजनम् ॥ २७५ ॥ अद्यापि सेवमानोऽस्मि, स्वार्थवत् तदनारतम् । प्रसद्यादिश्यतां किंचिन्, मम भद्रंकरं पुनः॥२७६ ॥ दन्तकान्तिच्छलाच्छुद्ध-धर्मध्यानच्छटामिव । दर्शयन् सूरिराचष्ट, मधुरध्वनिबन्धुरम् ॥ २७७ ॥ नृपते! दानवच्छील-मपि धर्मस्य जीवितम् । विना येन क्रियाकांडं, प्रचंडमपि भंडनम् ॥ २७८ ॥ अजिसितनवब्रह्म-गुप्तिदीप्तिमयो मुनिः। गृही स्वदारतुष्टश्च, भवेतां शीलशालिनी ॥ २७९ ॥ कस्यापि चेतः कासारे, स्फारमाहात्म्यसौरभम् । सुकृतश्रीनिवासाय, शीलं तामरसायते ॥ २८०॥ क्रिया|वानतिनिष्णातो, ध्यानवान् मौनवानपि । लूननक इवाशीलः, क्वाऽपि सौभाग्यमेति न ॥२८१॥ सतीमतल्लिकानां यत्, त्रिदिवादेत्य देवताः साहाय्यं तन्वते सा हि, शीलातिशयवर्णिका ॥ २८२ ॥ प्रत्यूहद्विरदव्यूहा-स्तावदेवोन्मदिष्णवः। यावन्न शीलगन्धेन, गन्धवायुर्विज्रभते ॥ २८३ ॥ श्रुत्वा तद् विक्रमभमापो, दौर्गत्यदुमबीजवत् । यावजीवं परखीणां, सेवनं प्रतिषिद्धवान् ॥ २८४ ॥ नियम्य च चतुष्पा , स्वकीया अपि नायिकाः। अनुज्ञाप्य गुरुं गौर-गुणः स गृहमागमत् ॥ २८५ ॥ परस्त्रीसोदरत्वेन, ख्यातिस्फातिं श्रितस्ततः। भूपाल: पालयामास, नियम तं स्वदेहवत् ॥ २८६ ॥ सभाविभूषणीभूतं, कदाचिदपि विक्रमम् । उपतस्थे वणिक् कोऽपि, समादाय हयोरसम् ॥२८७॥ प्रणम्य चावदद् वाजी,
१ निःसारम्. २ निष्कपट०. ३ कमलायते. ४ सतीश्रेष्ठानां-प्रशस्तसतीनां महासतीनाम् “मतल्लिका-मचर्चिका, प्रकाण्ड-मुद्ध-तल्लजौ । प्रशस्तवाचकान्यमूनि" इत्यमरः ५ वानकी इति लोके. ६ प्रसिद्धिद्धिम्. ७ प्रधानाश्वम्.