SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ OTE कुमार सर्ग.८ पालच० ॥१६९॥ RECRUARY है दरिद्रोऽपि, जज्ञेऽयं विक्रमो नृपः॥२५८॥ विमृश्य स्वमनस्येवं, पौराः सर्वेऽपि सर्वदा । सार्वजन्यं ददुर्दानं, लोकाः स्वाम्यनु गामिनः ॥ २५९ ॥ आस्थानीमास्थितोऽन्येद्युः, पश्यति स्म स विक्रमः । विमानं धामधामैक-मागच्छद् गगनाध्वना ॥२६०॥ कैतदेतीति पार्षद्यैः, सह ध्यायति भूधवे । तत्संसन्मध्यमध्यागादू, रविबिंबमिव स्फुरत् ॥ २६१॥ तस्मानिरीय सोत्कंठो, नीलकंठः स खेचरः। नमन्नालिंग्य भूपेन, न्यवेश्यत निजासने ॥२६२॥ मिथःक्षेमादिपुच्छायां, जातायां खेचरोऽवदत् । देव! स्वागमनेनाद्य, विभूषय मदालयम् ॥२६३॥ अन्योऽन्यालापपीयूषैः, संसिक्ता प्रीतिवल्लरी । सौम, नस्यं समुल्लास्य, प्रसूते हि सुखं फलम् ॥ २६४ ॥ अत्यर्थमर्थितस्तेन, पार्थिवः सचिवे निजे । राज्यं न्यस्य विमानेन| तेन व्योमाध्वनाऽचलत् ॥ २६५ ॥ दृशोः प्राघुणकीकुर्व-नवनीमवनीश्वरः । क्षणेन प्राप वैतान्ये, तत्पुरं मणिमन्दि-| रम् ॥ २६ ॥ नीलकंठः स्वमावासं, तं नीत्वा विनयाबनिः । पृथ्वीभिरातिथेयीभिः, सच्चके ज्येष्ठबन्धुवत् ॥ २६७ ॥ रूपेण त्रिदिवस्त्रीणां, दीर्भाग्यपटहं नवम् । भग्नी मदनवेगाख्यां, मदनावेगशालिनीम् ॥२६८॥ तेन विक्रमभूपेन, तपरिणाय्य स खेचरः। श्रीदकोशमिवोत्कृष्ट-वस्तुस्तोममदान्मुदा ॥२६९॥ युग्मम् ॥ वन्दारुर्नित्यचैत्यानि, प्रतस्थे विक्रम|स्ततः । स्थगयन् व्योम विद्याभृ-द्विमानैर्वारिदैरिव ॥ २७० ॥धातकीखंडभूखंडे, यानि मेर्वादिभूमिषु । आस्थानमंडपानीव, धर्मत्रिभुवनप्रभोः ॥२७१॥ तानि तीर्थानि नत्वा च, नुत्वा च रुचिरैः स्तवैः। फलान्यासेदिवानेष, निजलोचनजन्मनः॥२७२॥ युग्मम्॥भूत्या तयैव व्यावृत्य,प्राप्तो निजपुरं नृपः।सत्कृत्य नीलकंठादीन् , खेचरांस्तान विसृष्टवान् ॥२७॥ १ सर्वजनहित-सर्वजनप्रसिद्धं वा. २ प्रशस्तचित्तत्वम् , पक्षे-पुष्पत्वम्. ३ अतिथीकुर्वन्. ४ शाश्वत०. ***** H ॥१६९॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy