________________
कु.पा.च. १९
भूत्वा पुनः पीन - पुण्यैरीदृक् शुभोऽभवत् ॥ २४४ ॥ हरिश्चन्द्रसुताऽप्येषाऽ - वश्यमासीत् पुरा रतिः । स्मरं विक्रमदंभेन, बभाज कथमन्यथा । ॥ २४५ ॥ शृण्वन्नित्यादिकाः पौरीः, कथाः श्रितरसप्रथाः । उत्सवेन निजं वेश्म, विशति स्म स विक्रमः ॥ २४६ ॥ चतुर्भिः कलापकम् ॥ तां स्त्रैणगुणपाथोधि- पारीणां रत्नमञ्जरीम् । रमयन् विक्रमः कॉमं, कॉमं निन्ये कृतार्थताम् ॥ २४७ ॥ प्रवृद्धे विभवे तस्य, दानमप्यवृधत्तमाम् । दिनाधिक्ये न किं धाम-धाम्नो धाम प्रगल्भते ? ॥ २४८ ॥ तर्दुद्दामगुणोद्भूत - सद्यशः पटहस्वनः । प्रसरन्नार्थिनो नूनं निद्रितानजजागरत् ॥ २४९ ॥ असामान्यं वदान्यं तं दवीयांसोपि ते यतः । प्रपद्यन्ते स्म दानार्थ, षट्पदा इव पंकजम् ॥ २५० ॥ वृद्धोऽथ स हरिश्चन्द्र - महीन्द्रोऽपसुतत्वतः । राज्ये तं विक्रमं न्यस्य, परलोकं व्र्व्यलोकत ॥ २५१ ॥ ओजायामासिवान् कामं तेन राज्येन विक्रमः । पुष्पकालेविलासेन, यथा कुसुंमशायकः ॥ २५२ ॥ प्रणुन्ना इव तत्पुण्यै र्महान्तोऽपि महीभृतः । निभृतः प्राभृतैर्दिव्यैनृपं तमुपतस्थिरे ॥ २५३ ॥ घनेऽपि स्त्रीजने राज्ञी - पदं श्रीविक्रमो ददौ । प्रेयस्यै रत्नमंजर्यै, प्रौढप्रीतेरिदं कियत् १ ॥ २५४ ॥ तस्मिन् घनोदये न्याय-नीरेणाभ्क्षति क्षितिम् । खला जवासकंतिस्मै, नीपंति च साधवः ॥ २५५ ॥ जितोच्चैःश्रवसो वाहा, दूरितेन्द्रद्विपा द्विपाः । अतिवाक्पतयोऽमात्या - स्तस्य राज्ये विरेजिरे ॥ २५६ ॥ चतुरंगबलं तस्य तादृगासीन्महाबलम् । यस्मिन् वल्गति शंकेऽहं शशंके चक्रवर्त्त्यपि ॥ २५७ ॥ अहो दानस्य महिमा, न हि माति जगत्रये । येन तादृगू
१ पुष्टदानैः २ मेजे. ३ श्रिता रसेन प्रथा - ख्यातिर्यांसां ताः ४ अत्यन्तम्. ५ कामं -तृतीयपुरुषार्थम् ६ दान० ७ अर्थिनः ८ व्यलोकयत्, प्र. ९ वसंत ०. १० कामः ११ विनयवंतः - नम्राः संतः १२ सिंचति सति. १३ जवासकते स्म, प्र. १४ कदम्बवृक्ष (पुष्प) इवाचरन्ति स्म.