________________
AMACA
स्वपुरं प्रति । दृष्ट्वाऽऽराममिमं रम्यं, रन्तुमस्मिन्नवातरम् ॥ २१६ ॥ क्रीडित्वाऽत्र पुरं यातुं,ध्यायन् विद्यां खगामिनीम् । प्रमादवानिवाकस्माद्, व्यस्मार्ष पदमेककम् ॥२१७॥ ईदृक् कष्टास्पदं तेन, सखे ! संपन्नवानहम् । पक्षिणां पक्षवद् विद्या|भृतां विद्या हि साधनम् ॥२१८॥ व्यथाऽऽर्त इव तच्छ्रुत्वा, विक्रमस्तमवोचत ।मदने यदि पाठारे, तर्हि विद्यां निजां पठ ॥ २१९ ॥ अश्राव्यं किमपाठ्यं ते, प्रोच्येति स पपाठ ताम् । पदानुसारिधीरूचे, विक्रमो विस्मृतं पदम् ॥ २२०॥ विद्याधरोऽथ सम्पूर्ण विद्यस्तं हृद्यमूचिवान् । अहो प्रज्ञा नवेयं तेऽ-नधीतमपि याऽस्मरत् ॥ २२१ ॥ यदिवा विद्यते सीमा, व्योमाऽऽकाशदिशामपि । विश्वविश्वैक दृश्वर्याः, सत्प्रज्ञायाः पुनर्नहि ॥ २२२ ॥ तवोपचक्रुषः प्राग मे, न समा प्रत्युपक्रिया । कृतज्ञतोचितं किंचित्, कुर्वे तदपि ते हितम् ॥ २२३ ॥ ततः स व्योमविद्यां तां, वितीर्यैका तथोमिॉम्।। |इयं सर्वविषघ्नेति, तत्प्रभावमची(च)कथत् ॥ २२४ ॥ संगस्ये पुनरेत्याह-मित्युक्त्वा तत्र जग्मुषि । विद्योर्मिकाऽऽप्ति| सन्तुष्टो, विक्रमः प्राप्तवान् गृहम् ॥२२५॥ हरिश्चन्द्रनृपस्याथ, प्रतिरूपमिव श्रियः । नन्दनी कमेकीराऽऽम्र-मञ्जरी रत्नम-18 अरी ॥ २२६ ॥ आक्रीडकोडमध्यास्य, वयस्याभिः समं चिरम् । किलन्ती दंदशकेन, निःशूकेन व्यदश्यत ॥ २२७॥ युग्मम् ॥ आपादमस्तकं विष्व-द्रीची भिस्तद्विषोम्मिभिः । मूच्छिता च्छिन्नवल्लीव, भूमिपीठे लुलोठ सा ॥ २२८ ॥ तज्ज्ञात्वाऽन्तिकमागत्य, मातापित्रादयोऽखिलाः। विषापहैर्ग(गा)रुडवद्-वैद्यैस्तामचिकित्सयन् ॥२२९॥ उपदेशा इवा
१ नूतना-अपूर्वा. २ जलाकाश दिशाम्. ३ चक्रधुः, प्र, चकृवसूशन्दोऽत्र. ४ ऊर्मिका-अंगुल्याभरणं ताम् (वीटी). ५ कमः कीरो यस्यां तादृशी भाम्रमन्जरीव स्थिता इति शेषः, ६ उद्यानमध्यम्.
REERS