________________
KO+C+
C
कुमारपालच०
॥१६७॥
विक्रमस्यालये श्रीः स्वां, राजधानीमिव व्यधात् ॥ २०३ ॥ तेन दानेन तद्वेश्म, विशतः पुण्यभूपतेः। न्यायमेतदितीवोच्चै-श्चेलान्युच्चिक्षिपुः सुराः॥ २०४॥ तत् तादृग् महिम प्रेक्ष्य, हरिश्चन्द्रनृपः स्वयम् । सपौरोऽप्येत्य तुष्टाव, वन्दिवद् विक्रमं तदा ॥ २०५॥ जिनेन्द्रे विहृतेऽन्यत्र, पात्रदानमहोदयम् । दृष्ट्वा स्वं मानयन् धन्यं, बुभुजे स महाभुजः ॥ २०६ ॥ ततः कैलाससंकाशं, विरचय्य स्वमन्दिरम् । कलयन् मान्मथीं लीला, विक्रमः सुखमन्वभूत् ॥ २०७॥ रचितोदारशृङ्गारो, नरेश्वर इव श्रिया । विक्रमो जग्मिवान् रन्तुं, हृद्यमुद्यानमन्यदा ॥ २०८ ॥ कुसुमस्तबकस्तन्यः, स्फुरत्पल्लवपाणयः । लताऽङ्गाना हरंति स्म, तन्मनस्तत्र विभ्रमैः ॥ २०९॥ तस्मिन्नन्दनवञ्चित्ता-नन्दने सुमनोभरैः । स चिरं रंरमीति स्म, मूर्धन्य इव भोगिनाम् ॥ २१०॥ पश्यन् वनश्रियं सोऽथाs-पश्यत् कापि नरं वरम् । उत्पतन्तं पतन्तं च, छिन्नपक्षपतत्रिवत् ॥ २११॥ अप्राक्षीच्च सखे ! कस्मात् , त्वमुत्पत्य पतस्यधः । इत्युक्तः स तमाह स्म, पुमाननुपमानवाक् ॥ २१२ ॥ (तथाहि-) ___ अस्ति विस्तीर्णभावाल्यो, वैतान्योऽत्र धराधरः । तस्मिन् पुरं परार्थ्यश्री-मन्दिरं मणिमन्दिरम् ॥२१३॥ नृपः पवन-IN वेगाख्य-स्तत्र सुत्रीमविक्रमः । ताया विपुलच्छाँया, पौलोमीव जयाऽऽह्वया ॥ २१४ ॥ तत्पुत्रो नीलकंठोऽह-म-18 कुंठोत्कंठयान्वितः । सिद्धविद्यतया व्योम्ना, नंतुं तीर्थानि चेलिवान् ॥ २१५॥ प्रणम्य तान् गणतिथान् , व्यावृत्तः
१ आलयमाश्रित्य, १ कामदेवसंबंधिनीम्, ३ पुष्पगुच्छककुचाः, ४ भंगारिकचेष्टाभिः५ इंद्रसमपराक्रमः । तत्पनी. ७ कान्तिः, ८ गणतीयान्, ५.प्र.-संपूर्णसमूहान् तीर्थान्.
ONCCCC