________________
CAREERSONAMASSACARE
४|| सोऽन्यदा विपिने क्वाऽपि, दध्यौ चूततलस्थितः । कथं लक्ष्मी समानेष्ये, करिष्येऽपि च पात्रसात्॥१८८॥ तावत् तत्रान्ति
कबिले, स्वर्णदीनारमेककम् । दृष्ट्वा निधिरिहास्तीति, खनितुं स विलग्नवान् ॥ १८९॥ खाते कियत्यपि क्षोणि-तले प्रादुरभून्निधिः । उदरे स्वर्णदीनार-शतपंचकसंकुलः ॥१९०॥ परकीयमिमं गृह्णे, नवेति विमृशन् मुहुः । विक्रमो जगदे देव्या, पुरोभूय कयाचन ॥ १९१ ॥ तव दानमयीं बुद्धिं, ज्ञात्वा दातुं निधि तव । आम्रस्थया मया चक्रे, दीनारः प्रकटो बिलात् ॥ १९२ ॥ गृह्णीष्व तदिमं स्वेच्छं, मुंश्व च स्वीयवित्तवत् । देव्यामुत्त्वेत्यदृश्यायां, विस्मेरो विममर्श सः ॥ १९३ ॥ दानस्याहो महः किंचिद् , यस्य वासनयाऽपि च । दीयते स्म निधिय, इव देव्या ममाऽनया ॥ १९४॥5 विक्रमस्तं समादाय, स्वीयं वेश्म समाश्रितः । सामान्यगृहमेधीव, जज्ञे तेन मनाक् सुखी ॥ १९५॥ निदानं सम्पदा दानं, स मत्वा तदिनान्मुदा । असेविष्ट विशेषेण, कः स्याद् दृष्टफलेऽलसः ॥१९६॥ पुण्यारुणोदयात् तस्य, नष्टे नैस्व्य
तमोभरे । प्रकाश इव सोल्लासो, बभूवान विभवः शनैः ॥ १९७ ॥ अन्यदा भोक्तुमासीनो, विक्रमः शुभयोगतः । पार-13 दाणार्थ गृहप्राप्तं, जिनराजं निरैक्षत ॥ १९८॥ स प्रीत्यंचितरोमांचो, भावनाभरभासुरः। प्रणिपत्य विशुद्धान्नै-र्जिने|श्वरमपारयत् ॥ १९९ ॥ तदा दुर्दुभयो नेदुः, दिवि मेदुरनिःस्वनैः । विश्वत्रयेऽपि तहान-माचक्षाणा इवोच्चकैः ॥२०॥ तदानाद्भुतदर्शिन्या, दिवो हर्षाश्रुवृष्टिवत् । गन्धोदकच्छटाः पेतु-स्तदा विक्रमवेश्मनि ॥२०१॥ विस्मेरकुसुमस्तोमवृष्टिस्तत्सदनेऽलसत् । वृन्दारकैर्विरचिता, तं वदान्यमिवार्चितुम् ॥२०२॥ तदा ापतिताऽन-रत्नहेमोत्करच्छलात ।
१ उदार० प्र. २ नेष्टे, प्र. ३ दातारम् , ४ नवीन-अपूर्व
SESSERSCHOSSASSA