________________
कुमारपालच.
SAGARCAERONAGACAR
मेदुरः॥१७२॥ हहाऽर्थेन विना तेऽमी, मम शौर्यादयो गुणाः । वृथाऽजनिषताऽङ्केन, विमुक्ता बिन्दवो यथा ॥१७॥ हामन्येऽहं धनमेवैकं, विश्वसंजीवनौषधम् । यद्दर्शनेऽपि जीवन्ति, जनाश्चित्रमिदं पुनः॥ १७४॥ दौष्ठवं नापरं नैरव्यात्,
सौष्ठवं नापरं धनात् । बुद्धेति धीधनैर्धन्यं, धनमेवाय॑मूर्जितम् ॥ १७५ ॥ ततो धनाप्तये देशा-न्तरे प्रास्थित विक्रमः। उद्योगो हि धुरीणत्वं, धत्ते श्रीश्राप्तिहेतुषु ॥ १७६ ॥ स भ्रमन् कानने क्वाऽपि, ‘स्वभाग्यमिव देहभृत्' । दृष्टवान् धर्मनिस्तेन्द्रं, मुनिचन्द्राभिधं गुरुम् ॥ १७७ ॥ तं ज्ञानिनमिवामृश्य, नमस्कृत्य च विक्रमः । पृष्टवान् भगवन् ! कस्मान्मम नास्ति घनं धनम्? ॥१७८॥ गुरुरूचे त्वया यत् प्राग् , दानधर्मो न निर्ममे । यतेरिव ततो जात-माकिंचन्यमिदं तव ॥ १७९ ॥ जल्पन्तो देहि देहीति, दारियाग्रेसरा इव । भिक्षन्तेऽनुगृहं केचिद् , यत् तत् कार्पण्यनैपुणम् ॥ १८० ॥ एकमेव हि देहीति, वाक्यं जिह्वांचलस्थितम् । दातुर्गौरवमाधत्ते, याचकस्य तु लाघवम् ॥१८१॥ संग्रहे साग्रहाः सन्ति, कीटाद्या अपि कोटिशः। दानेऽतिविदुराः प्रायो, देवा अपि न केचन ॥ १८२ ॥ क्षित्वा गर्ने निरुच्छासा-मिव ये कुर्वते श्रियम् । दुष्टाशयेव दृष्ट्याऽपि, सा न पश्यति तान् पुनः ॥ १८३ ॥ तदेकाग्रमना दानं, सेवस्व स्वानुमानतः। यथाऽनेन घनेनेव, दौस्थ्यदाहः प्रयाति ते ॥ १८४ ॥ किञ्चैवं मा स्म शंकिष्ठा, ददाम्यल्पधनः किमु । दारिद्य दानमपिष्ठ-मपि पुण्यर्द्धिपुष्टये ॥१८५॥ न पात्रसात् कृतं क्वापि, याति पश्य पयोनिघेः।धनार्पितं पयः सिन्धू-भूय भूयोप्युपैति हि॥१८६॥ स्वीकृत्य तद् गुरोर्वाक्यं, विक्रमः प्रस्थितस्ततः। यत् तत् प्रतिदिनं यच्छन् , गुर्वीमूर्वी विचेरिवान् ॥१८७॥
१ एककार्यकं विना विंदवः ( एकडाविनानांमीडां ). २ धर्मे आलस्यरहितम्. ३ एकमेवं, प्र. ४ तु, प्र. ५ द्वि.प्र.६ भ्यु, प्र.
॥१६६॥