SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ RAKALAM करणमनिमम् ॥१५९॥ कथं शीलं तुलयितुं, कल्पःकिल कल्पताम् अकल्पितं फलं दत्ते, यत् कलावपि सेवितम् ॥१६०॥ चित्तस्य करैणानाच, विविधेष्विष्टवस्तुषु । यदिच्छाऽनुत्थन तत् स्यात् , तपःपापाब्धिकुंभभूः॥१६१॥ दौर्भागिनेयानिव यान, मुक्तिस्त्री नाभिलष्यति । तपस्तेषां स्फुरत्येव, सुभगंकरणं परम् ॥ १६२॥ दानादिधर्मकृत्येषु, प्रीतिरात्यन्तिकी हदः । भावो भवेद् भवाम्भोद-प्रेरणैकसमीरणः॥ १६३ ॥ निःशेषमपि दानाद्यं, भावेनैकेन वर्जितम् । न स्यात् स्वादु तमं भोज्यं, विना कालवणं यथा ॥ १६४ ॥ इत्थं चतुर्विधं धर्म, त्रिशुध्याऽऽराधयन् सुधीः। भुक्त्वा राज्यश्रिय 8 याति, मुक्तिं विक्रमराजवत् ॥ १६५ ॥ तथाहि धातकीखंड-भरते भारिते श्रिया । पुरं शिवपुरेत्याख्य-मभूद् भूमिविभूषकम् ॥ १६६ ॥ यत्र लोकोऽपशोकोऽस्त-विपदः संपदः सदा । सुखं न दुःखसंपृक्तं, भोगो रोगोद्भवोज्झितः॥१६७॥ नृपस्तत्र हरिश्चन्द्र-श्चन्द्रोज्वलयशा बभौ । चन्द्रतुल्यातिश्चन्द्र, इवाऽऽसेचनकः सताम् ॥ १६८॥ विपक्षक्षितिनाथानां, यशसि विशदान्यपि । अनन् कौशेयको यस्य, काल एवाऽऽस्त कौतुकम् ॥ १६९ ॥ तत्प्रिया रोहिणीत्यासी-च्छीलरत्नाधिरोहिणी। रोहिणी या पराजिग्ये, सौभाग्याद्भुतवैभवैः ॥ १७॥ त्रिविक्रम इवासीम-विक्रमस्तत्र विक्रमः । राजपुत्रोऽभवद् रौद्रदारियोपद्रुतः परम् ॥ १७१॥ स नानोपायनिष्णोऽपि, निर्भाग्यग्रामणीरिव । अनामुवन् धनं काऽपि, दध्यौ निर्वेद १(कीर्तिः) स्थूला क्रियतेऽनेन ( शीलेन ) तत्. २ समर्थो भवेत्. ३ इंद्रियाणाम्. ४ किंचिदूलवर्ण कालवणम्. ५ शुभैः, प्र. ६ भूमिविभूषणम्, प्र. ७ शीलरनमधिरोहतीत्येवंशीला. ८ 'रजपूत' इति भाषायाम्.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy