SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ताम् ॥ १३८ ॥ ततः AAAAAAAAACACAN वीरांकुरः ॥ १३३ ॥ (शार्दूलविक्रीडितम् ) चौलुक्योऽपि तमूचिवान् वदसि रे यत् त्वं निजं विक्रम, त्रैलोक्याक्रमणादिकं तदभवजीर्ण परं संप्रति । स्थित्वोचं समरे यदि क्षणमरे ! कंडूलमदोर्बल-क्रीडां सोढमधीशिषे ननु तदा जाने तव स्फूर्जितम् ॥१३४॥ ( शार्दूलविक्रीडितम् ) शृणु किंच प्रतिज्ञा मे, जित्वा त्वां प्रधनेऽधुना । धर्म चेत् स्थापये राज्ये, तदाऽहं वीरकुंजरः॥१३५॥ तन्निशम्य भृशं क्रुद्धो, मोहो वीरधुरन्धरः । अस्त्राणि वर्षितुं लग्नो, जलानीव पयोधरः ॥ १३६ ॥ अशोषयन्नृपस्तानि, प्रत्यस्त्रैरतिदारुणैः । सरांसि किरणैस्तीत्रै-निदाघद्युतिमानिव ॥ १३७ ॥ यद्यदलं 8 स चिक्षेप, परस्त्रीव्यसनादिकम् । योगगुप्ते नृपांगेऽधात् , तत्तद् ग्राव्णीव कुंठताम् ॥ १३८॥ ततः क्षीणसमस्तास्त्रो, भ्रष्टबुद्धिरिवोच्चकै । किं किरोमि ? व यामीति?, व्यामोहंमोहराडू दधौ॥१३९॥ तावद् राजर्षिणा मोहो, ब्रह्मास्त्रेण तथाssहतः । यथा क्लीब इवाऽनेशद्, रणाद् विश्वेऽपि पश्यति ॥१४०॥ जितं जितमिति प्रोच्य, तदा चौलुक्यमूर्द्धनि । घनालीव व्यधात् पुष्प-वृष्टिं शासनदेवता ॥ १४१॥ अभिषिच्य ततो राज्ये, धर्मभूपं स भूपतिः । नमस्यितुं समायातो, गुरुणेति न्यगद्यत ॥ १४२ ॥ सत्पात्रं परिचिंत्य धर्मनृपतिस्तुभ्यं स्वपुत्रीं ददौ, तद्योगात् त्वमजायथास्त्रिभुवने श्लाघ्यप्रियासंगमः । स्मृत्वाऽस्योपकृति निहत्य च रिपुं मोहाख्यमत्युत्कटं, राज्येऽप्येनमधाः कृतज्ञ! सुचिरं चौलुक्य ! नंद्यास्ततः ॥ १४३ ॥ ( शार्दलविक्रीडितम् ) राजर्षिरथ हर्षेण, विवेक इव देहवान् । हेमाचार्य प्रति प्रोचे, विचाररुचिरं वचः ॥ १४४ ॥ प्रभो! त्वदुपदेशेन, निवेशेनेव सद्धियाम् । ज्ञातं धर्मस्वरूपं त-च्चातुर्विध्यं प्रबोध्यताम् ॥१४५॥ ततो विज्ञा १ वीरपुत्रः. २ कडूतियुक्तमदाहुबलक्रीडाम्. ३ समर्थो भवसि. ४ गर्जितम्. ५ प्रवेशेन, माधयेण-गृहेणेल्यर्थों वा. तः । यथा क्लीव इवाऽनेकथामीति?, व्यामोहंमोहरा
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy