________________
मयः, कत्यं देवस्य पश्यत ?॥१०९॥ ममेयमेव चिंतोच्चै-र्यदिमौ मद्भजौ कथम् । त्रैलोक्यबललुंटाको, नृकीटं निहनिष्यतः॥११० ॥ इत्यवज्ञापरं वीक्ष्य, चौलुक्ये खं महीश्वरम् । मंत्री मिथ्याश्रुतं नाम, तमूचे समयोचितम् ॥१११॥
नृकीट इति देव ! त्वं, राजर्षि माऽवजीगणः । लोकान्मया श्रुतं कोऽपि, परात्मांश इवास्त्ययम् ॥ ११२॥ विदन्नपि ६ तव प्रौढिं, यः सह त्वदरातिना । अभिषेणयति स्म त्वां, स सामान्यो भवेत् किमु ॥ ११३ ॥ निर्वासिताऽमुना हिंसा,
सुता स्वामिस्त्वयेक्षिता । तव द्यूतादिमित्राणां, यच्चके तत् किमुच्यते ॥ ११४ ॥ गुरौ चैतस्य पृष्ठस्थे, प्रतिदैव इव स्वयम् । अलंभूणुन देवोऽपि, किं वक्तव्यः परः पुनः? ॥ ११५ ॥ बलेनास्यैव धर्मोऽपि, वैरप्रतिचिकीर्षया। प्राप्तोऽस्ति 8 |'समये कार्य, न साधयति कः सुधीः ॥११६ ॥ तदयं समरारंभः, स्वामिश्चिंत्योऽस्ति वस्तुतः । अमात्ये निगदत्येवं, चुकुपुर्मोहनंदनाः॥११७ ॥ ततः क्रोधोऽभ्यधात् केयं, भीतिः ? कथय मे यथा । वडवाग्निरिवाशेष, शोषये द्विड्बलो-12 दधिम् ॥११८॥ ऊचे मानोऽभिमानोग्रो, लुप्त्वाऽऽचारवी(वि)लोचनम् । विश्वमप्यंधयाम्येतत् , कोऽस्त्ययं हेतको नरः? ॥ ११९ ॥ दंभोऽवदत् सरंभो, देवानामपि वंचके । मयि तिष्ठति सैन्येऽत्र, जयःसांशयिकः किमु ॥१२०॥ निःक्षोभः प्रोचिवालँ लोभ-स्तृष्णापूरे निमजयन् । जगत् पयोधिवत् सर्व, निरुध्ये विधिनाऽपि न ॥ १२१ ॥ तावत् कामभटो बमाण कटकाटोपो वृथाऽयं भटा,भाष्य(पं)ते किमिहोद्भटा? मम विभो! क्षिप्रंसमादिश्यताम् । एकोऽपिपंधनं विनैव चलह
१ऽमुम्, प्र. मोहमहीपम्. २ अवज्ञा मा कुरु.३ देवस्य सदृशं प्रतिदैवं तस्मिन्, ४ अलं ( समर्थः ) भवतीत्येवंशीलः.५ नष्टप्रायः. ६ सोत्साहः. ७ निर्भयः. ८ देवेन. ९ सेनाडंबरः. १० युद्धम्,