SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥१६३॥ Corrtortor पराजिग्ये निगद्यताम् ॥९४ ॥ सिसंग्रामयिषुः सोऽयं, चौलुक्यो युक्तमागमत् । न वेत्ति यदयं मूढो, महोबलमनगेलम् ॥ ९५ ॥ असौ धर्मः परं केन, मुखेन प्राप्तवानिह । यो मया क्लीबवच्चक्रे, स्थानभ्रष्टो निजौजसा ॥९६ ॥ वर्षीयस्त्वात् पुरा जीवन , मुक्तोऽयं सांप्रतं मया । करिष्यते रणमखे, निश्चितं प्रथमाऽऽहुतिः ॥९७॥ युक्तं धर्मोऽतिवृद्धत्वा जज्ञे मरणसंमुखः। परं परार्थ त्वद्भूपः, किं मुमूर्षति मूर्खवत् १॥ ९८॥ हुं ज्ञातं धर्मनंदिन्या, प्रेरितस्तातसंपदे । अम्रियतेऽयं हहा योषि-द्वश्यानां कियती हि धीः ॥ ९९ ॥ मर्तव्यं मत्करेणैव-ममीमिरिति वैधसीम् । लिपिं स्वां ४|सूनृतीकर्तु, युक्तमत्रापतन्नमी ॥ १०॥ अहमायात एवायं, त्वत्पृष्ठे रे युयुत्सया । तमपि त्वं रणोत्संगे, दर्शये स्वामिनं निजम् ॥ १०१॥ ततस्तस्मिन् गते दूते, मोहो भृकुटिभीषणः । सैन्यं दुध्योनसेनान्या, तत्क्षणं समवर्मयत ॥१०२॥ धारयन् कवचं काये, स्फूर्जन्मात्सर्यनिर्मितम् । परस्त्रीरूपदुष्कृत्य-प्रमादाद्यसभासुरः ॥ १०३ ॥ नास्तिक्यद्विपमास्थाय, मोहभूपो रिपून् प्रति । चचालान्यायवाचाल-कुशास्त्रसचिवादियुक् ॥१०४॥ युग्मम् ॥स्तब्धत्वानार्जवक्रौर्यविगॉनव्यसनादयः । बहुधा वल्गु वल्गंतो, बभूवुस्तत्पुरस्सराः ॥१०५॥ अन्वक प्रतस्थिरे तस्य, क्रोधाद्यास्तनया घनाः। मिथ्यात्वाद्याश्च योद्धारो, वैरिग्रासैकलालसाः॥१०६॥ अर्वाक चौलुक्यसेनाया, निवेश्य स्ववरूथिनीम् । आहूयामात्यपुत्रादीन् , व्याजहारेति मोहराट् ॥ १०७ ॥ अहो चित्रमहोचित्रं, जीवद्भिः किं न वीक्ष्यते ?, पुंस्पर्शः कोऽपि चौलुक्यो, यन्मामपि जिगीषति ॥ १०८ ॥ शक्रादयोऽपि यद्दासाः, सह तेन हहाऽधुना । उत्तिष्ठते युधे (घि) १ युद्धयले. २ संग्राममध्ये. ३ कुत्सितबहुभाषी. ४ निंदा. ५ अत्यतं चेष्टमानाः. ६ पृष्ठे. ७ सेनाम्. ८ पुमान् पशुरिव. ९ ममापि, प्र. R-USACROSARSAROK ।॥१६३॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy