________________
तत्रोद्यद्धामदुर्धर्ष, प्रकर्षप्राप्तवैभवम् । दूरतोऽपि दुरालोकं, दुष्टदृग्विषसर्पवत् ॥४०॥ जगजनजयोसिक्तैः, क्रोधाद्यैस्तनुजैर्व-18 तम् । कुठेठरिवोलंठ-मिथ्यात्वाद्यैर्भटैर्युतम् ॥८॥ मनसाऽप्यपराजय्यं, परित्रासमिवांगिनम्'।मोहराज महाराज, ज्ञानादशों ददर्श सः॥८॥ त्रिभिर्विशेषकम् ॥ तं तादृशं निरीक्ष्यापि,न भयभ्रांतमानसः।दूतो दौत्योचितं वाक्यं, जगादेवं तदग्रतः | ॥८शारे मोह ! त्वं ससैन्योऽपि, पुरा येन व्यजीयेथाः। तस्य श्रीहेमसूरींदोः,पादपीकषट्पदः॥८४॥पराजिंगीपमाणस्त्वां, संप्रा|प्तस्त्वत्पुरांतिकम्।मापः कुमारपालोऽयं, प्रहिणोति स्म मामिह ॥८५॥ युग्मम् ॥ विश्वमाक्रममाणेन, भवताऽभ्युन्मदिष्णुना। च्याव्यते स्म निजस्थानाद्, धर्मनामा महीपतिः॥८६॥ आश्रमं हेमसूरीयं, संश्रितस्तद्विरा सुताम् । निजां कृपाख्यां चौलुक्य-भूभृता पर्यणाययत् ॥८७॥ अभिषेक्तुं पुना राज्ये, श्वशुरं स कृतज्ञधीः । व्यवस्यति सतामेवं, रीतिर्हि प्रीतिवृद्धये | ॥४८॥ ससैन्यो धर्मनाथोऽपि, तत्पाद्ये वर्तते जेयी। तदागत्य तदाज्ञां त्वं, शीर्षे शेषात्वमापय ॥ ८९॥ अन्यथा खलु चौलुक्य-स्त्वां ससैन्यमपि क्षणात् । ध्वंसिष्यते यथा हस्ती, समूलमपि पादपम् ॥ ९॥ श्रुत्वा तत् सा सभा भेजे, मथ्यमानाधिलोलताम् । अंधभविष्णवः स्फूर्त्या, कोपाद्याश्चैवमूचिरे ॥ ९१॥रे रे कोकूयते कोऽयं, खरवन्मुखरः पुरः । हन्यतां दासवद् गाद, गले धृत्वा च कृष्यताम् ॥ ९२ ॥ तुमुत्तिष्ठमानेषु, मिथ्यात्वादिभटेष्वथ । निवार्य तानवार्यश्री-र्मोहस्तं दूतमूचिवान् ॥९३ ॥रे रे मयि जगजैत्रे, वज्रिणीवात्र दीव्यति । हेमाचार्येण को मोहः,
१ उदयं गच्छत्तेजोभिरपराभवनीयम् . २ उद्धतैः. ३ दृतस्य कर्म दौलं. ४ हेमचंद्रेण, ५जितः.६ पराजेतुम् इच्छन्. . अभ्युन्माद्यति इत्येवं शीलस्तेन. वि-अव-षोऽन्तकर्मणि, धातुनामनेकार्थत्वात्-प्रयनं करोतीत्यर्थः. ९ जयतीत्येवंशीलः, १० गर्वेण चेष्टया वा. ११ भतिशयेन कवते इति को ठूयते.
कु.पा.च.२८
८