________________
कुमार
सर्ग.
पालच.
॥१६२॥
प्रियं मत्वाऽ-भिदधे धर्मनंदिनी । मोहं जित्वा पुनः स्थाने, स्थाप्यतां जनको मम ॥ ३८॥ विमृश्य धर्मभूपेन, समंद तत्क्षणमेव सः । सद्ध्यानसेनानाथेन, तत्सैन्यान् समनीनहत् ॥ ६९॥ भगिनीपतिसाहाय्या-छमाद्या धर्मनंदनाः। प्रगल्भांश्चक्रिरे 'ग्रीष्म-योगादर्ककरा इव' ॥ ७॥ औचित्यच्छत्रभृन्याय-सदाचारोरुचामरः । सत्यसन्नाहभाग् ज्ञान-तपःप्रभृतिकायुधः ॥ ७१ ॥ विपक्षक्षेपैसापेक्ष-शमाधुरुपरिच्छदः । अध्यासामासिर्वान् धर्मभूभृदास्तिक्यसिंधुरम् ॥ ७२॥ युग्मम् ॥ | अथ योगेने गुप्तांगो, जिनाज्ञाकृतशीर्षकः। सत्त्वकौक्षेयकः शुद्ध-ब्रह्मास्त्रविलसद्युतिः ॥ ७३ ॥ विवेकोइंडकोदंडो, मूलोत्तरगुणाशुगः। भावनाद्भुतशस्त्रीको, माध्यस्थ्यशिंतकुंतभृत् ॥ ७४ ॥ गुरुक्लुप्तशिखाबंधो, दत्ताशीः सर्वसाधुभिः। वैराग्यगजमारुक्ष-नृपो 'देहीव विक्रमः' ॥ ७५ ॥ त्रिभिर्विशेषकम् ॥ सद्दिने धर्मनाथेन, ससैन्येन समन्वितः । मोहराज पराजेतुं, प्रतस्थे मनसाऽथ सः ॥ ७६॥ मार्दवार्जवसौम्यत्व-विनयाभिग्रहादयः । बिभरांचक्रिरे तस्य, तदा नासीरवीरताम् ॥ ७७॥ स्थित्वा मोहपुरासन्ने, कापि तं प्रति भूपतिः । ज्ञानादशाह्वयं दूतं, निसृष्टार्थ विसटवान् ॥ ७८ ॥ स राजद्वारमापन्नो, दुर्ज्ञानाख्येन वेत्रिणा । पुरस्कृत्य स्वयं नीतो, मोहपृथ्वींद्रपर्षदम् ॥ ७९ ॥1
१ समसजयत, २ कूर्दयामासुः. ३ शत्रुविनाशाभिलाषुक, ४ उपविष्टः, ५ योगेन-मनोयोगादिना. शिरत्राणम् . . खड्गः. ८ छुरिकायुक्तः. ९ तीक्ष्ण०.| G|१.हेमाचार्यरचितरक्षाविधिः, ११ मनोद्वारा. १२ अग्रेसरसुभटतां. १३ ज्ञानदर्पणनामानम्. १४ उभयोर्भावमुनीय, खयं वदति चोत्तरम् । संदिष्टः कुरुते
कर्म, निसृष्टार्थस्तु सस्मृतः ॥१॥.
॥१६२॥