________________
HANUMA
अथाष्टमः सर्गः॥ चौलुक्यभूधवोऽन्येधु-हेमसूरिमठाग्रतः। किलंती कांचनोत्कृष्टां, की दृष्ट्वा विमृष्टवान् ॥१॥ यदिमनिचितमूर्तिः स्फूर्तिमुच्चैर्वहंती, जगदपि मैदयंती, स्नेहसांद्रस्वभावैः । गुणगरिमनिधानं दूषणानामभूमिः, स्फुरति रतिकरी मे देवकन्येव केयम् ॥ २॥ (मालिनी) तत्पुण्यमपि मन्येऽहं, नृणामत्यंतदुर्लभम् । येनैषा दृश्यते दृग्भ्यां, स्वच्छदाऽऽनंदकंदली ॥३॥ ततः पप्रच्छ पृथ्वींद्रः, सूरींद्रं प्रणिगद्यताम् । द्वारि केयं कनी ? कस्मात्, प्रीणाति च मदाशयम् ॥४॥रागातिशयमालोक्य, चौलुक्यस्य की प्रति । हेमाचार्यस्तदुत्पत्तिं, मूला वक्तुं प्रचक्रमे ॥५॥ आस्ते विमलचित्ताख्यं, पुरं सद्गुणमंदिरम् । यत्रोच्चैर्विनयः शालो, मर्यादा परिखाऽपि च ॥६॥ तत्राद्धर्मनामाऽस्ति, महीशो यस्य शासनम् । सुरासुरनरेंद्राणां, मौलौ माल्यमिव स्थितम् ॥७॥ स्वसेवारसिकं लोकोत्तरं वैर्भवमानयन् । सुस्वामीति प्रसिद्धिं यो, लोकेषु कलयत्यलम् ॥ ८॥ तस्यास्ति विरतिः पत्नी, निर्दोषत्वैकमंदिरम् । ख्याताः सौम्यतया विश्वे, शमाद्याश्च तनूरुहाः॥९॥ मंत्री धर्मनरेंद्रस्य, सिद्धांतः शुद्धबुद्धिदः । कदाऽपि नैव भेत्तुं यः, शक्यते दुर्नयैः परैः। ॥१०॥ शुभध्यानं च सेनानी-विपक्षक्षोददीक्षितः । सम्यक्त्वप्रमुखाः सैन्याः, सद्यः सिद्धिविधायिनः ॥११॥ विश्वं निवेश्य 8 स्वाज्ञायां, सुखं धर्मस्य तिष्ठतः । विरत्यां तनया प्रौढि-कारणं करुणाऽभवत् ॥ १२॥ तौ पुत्रीजन्मना वीक्ष्य,
१ हर्षयंती. २ वाधीनसुनस्यांकुरः. ३ सूरीन्द ! प्र. ४ भवद्भिरितिशेषः. ५ प्राकारः. ६ विभवं-प्र. ७ अन्यामिभिः. ८ शत्रुभिः. ९ प्रतिज्ञावान्, |१० महत्त्ववारणम्.
NGALMAGE+