SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ १५९ ॥ वचसाऽऽश्वास्य, कथंचिन्निजनंदिनीम् । हिंसामस्थापयत् स्वीय- पार्श्वे मोहमहीपतिः ॥ ७२९ ॥ इत्युद्दामदया सुधारसभरैर्जीवान् समुज्जीवयं - स्तज्जाशीर्वचनैरिव प्रतिदिनं सर्वर्द्धभिर्वर्धयन् । हेमाचार्य शुभोपदेशविलसत्तत्त्वप्रकाशोदयः, प्राणित्राणपरायणैकमुकुटचौलुक्यचंद्रोऽजनि ॥ ७३० ॥ ( शार्दूलविक्रीडितवृत्तम् ) इति श्रीकृष्णषयश्रीजयसिंहसूरिविरचिते परमार्हतश्रीकुमारपाल भूपालचरित्रे महाकाव्ये श्राद्धधर्मस्थापनो नाम सप्तमः सर्गः ॥ सप्तानां सर्गाणां मीलने ग्रन्थाग्रम् ४४७३ ॥ १ वृद्धिं प्रापयन् ( आत्मानं ) २ श्रीसम्यक्त्व मूळ द्वादशवत धर्मोपदेशवर्णनो नाम सप्तमः सर्गः, प्र. सर्ग: ७ ॥ १५९ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy