________________
कुमारपालच०
॥ १५९ ॥
वचसाऽऽश्वास्य, कथंचिन्निजनंदिनीम् । हिंसामस्थापयत् स्वीय- पार्श्वे मोहमहीपतिः ॥ ७२९ ॥ इत्युद्दामदया सुधारसभरैर्जीवान् समुज्जीवयं - स्तज्जाशीर्वचनैरिव प्रतिदिनं सर्वर्द्धभिर्वर्धयन् । हेमाचार्य शुभोपदेशविलसत्तत्त्वप्रकाशोदयः, प्राणित्राणपरायणैकमुकुटचौलुक्यचंद्रोऽजनि ॥ ७३० ॥ ( शार्दूलविक्रीडितवृत्तम् )
इति श्रीकृष्णषयश्रीजयसिंहसूरिविरचिते परमार्हतश्रीकुमारपाल भूपालचरित्रे महाकाव्ये श्राद्धधर्मस्थापनो नाम सप्तमः सर्गः ॥ सप्तानां सर्गाणां मीलने ग्रन्थाग्रम् ४४७३ ॥
१ वृद्धिं प्रापयन् ( आत्मानं ) २ श्रीसम्यक्त्व मूळ द्वादशवत धर्मोपदेशवर्णनो नाम सप्तमः सर्गः, प्र.
सर्ग: ७
॥ १५९ ॥