________________
कुमारपालच०
SESA
॥१६॥
M ISHAHARASHUS
पितरौ खेदमेदुरौ । सुतापितामहोऽवादीद्, विश्ववेदी जिनेश्वरः ॥ १३ ॥ सुता जातेति किं खेदं, वहेथे हृदये युवाम् । इयं पुत्रादपि स्तुत्या, भवित्री विश्वजीवनात् ॥ १४॥ पुत्रार्थ खिद्यते लोको, वृथा यत् तपनाऽनलौ। स्वपुत्रमंदधूमाभ्यां, तापं नाद्याऽपि मुंचतः ॥१५॥ यथा ब्राह्मी निजं तातं, लोकप्रीणादिमिर्गुणैः। ख्यातिं नीतवती नेत्री, तथैवेयं युवामपि ॥ १६॥ भविष्यति च यत्पाणि-गृहीतीयं तमप्यलम् । प्रतिष्ठां नेष्यति श्रेष्ठां, कमलेव मुंरद्विषम् ॥ १७ ॥ निशम्य तादृशीं स्फूर्ति, पितृभ्यां वर्धिता कृपा । कला चांद्रीव तच्चित्त-प्रमोदाब्धिमवीवृधत् ॥१८॥ । इतः समलचित्ताख्यं, पुरमस्ति यदंतिके । दुर्नयो वरणो दुष्ट-सेवा च परिखाऽऽयता ॥१९॥ तस्मिन् मोहो
महींद्रोऽस्ति, दुराशयशिरोमणिः । यमस्येव भयाद् यस्य, कंपते सकलं जगत् ॥ २०॥ तस्याविरतिलोलाक्षी-कुक्षिजा 5 | विश्वदुर्जयाः। नंदनाः संति कोपाद्या, हिंसानाम्नी च कन्यका ॥२१॥ तस्य मिथ्याश्रुतं मंत्री, दुर्ध्यानं दंडनायकः । मिथ्यात्वाद्याश्च दुर्वार-वीर्याः स्फूर्जति सैनिकाः॥२२॥ मत्तेन मोहभूपेन, वर्षीयस्त्वात् स धर्मराट् । विजित्य सकुटुंबोsपि, स्वस्थानान्निरकाश्यत ॥२३॥ भ्राम्यन्नितस्ततो धर्मः, सोऽत्र दृष्ट्वा तवोदयम् । अस्मदाश्रममाश्रित्य, सुखं वसति संप्रति ॥ २४॥ सा कृपा नंदिनी चास्य, योग्यपत्यनवाप्तितः । अनूदैव स्थिता देव !, दृष्टा द्वारि त्वयाऽधुना ॥ २५॥5 अस्याः सौंदर्यसंपत्तिः, स्तूयते किमतः परम् । यया मोहनवयेव, महात्मानोऽपि मोहिताः॥ २६ ॥ लभते भाग्यवानेव,
१ सूर्यवही. २ शानिधूमाभ्याम्. ३ भरतभगिनी, सरखती वा. ४ ऋषभदेवं, ब्रह्माणं वा. ५(ख्याति) प्रापिका. यस्य न्यूडास्त्री. मिणीव, ८ वासुदेवम्. ९प्रभावम्. १. प्राकारः. १ गर्जना कुर्वन्ति. १२ वृद्धत्वात्. १३ काश-दीप्ती भ्वा.भा. पक• सेद निर-काश निःसारणे.