________________
कुमारपालच०
-CRACCASS
॥१५८॥
SONGRESTERNOONOCOCCAL
पृष्ट्वा चौलुक्यभूपस्य, काशीशः कुशलादिकम् । कृत्वा च तं पटं हस्ते, किमेतदिति पृष्टवान् ॥ ७०३ ॥ अवोचन् सचिवाः स्वामि-न्नस्ति राजगुरोरियम् । मूर्तिः श्रीहेमसूरींदो-रियं चास्मन्महीशितुः ॥ ७०४ ॥ अतिभक्त्योपदीकृत्य, स्वं स्वतोऽप्यधिकामिमाम् । गुरुमूर्ति च चौलुक्य-नृपो विज्ञपयत्यदः ॥ ७०५॥ हेमाचार्यो गुरुर्मेऽस्ति, सर्वविद्याब्धिपारगः । ज्ञानवानिव यस्तत्त्वं, परं बोधयते जनम् ॥७०६॥ आकलय्य गुरोस्तस्मा-मया धर्म कृपामयम् । स्वदेशे परदेशे च, हिंसाऽवार्यत तद्रिपुः ॥ ७०७ ॥ भवत्पुरे श्रुता सोच्चै-मार्गदेष्ट्रीव दुर्गतेः । ततोऽमी प्रहिताः संति, तन्निषेधाय धीसखाः ॥७०८॥ अंतर्दृष्ट्या विमृश्योच्चैः, कारुण्यं पुण्यकारणम् । सर्वथा स्वास्पदे हिंसां, दुनीतिमिव
दूरय ॥ ७०९ ॥ इति मंत्रिगिरा चित्र-कारिचित्रेक्षयाऽपि च । तुष्टो जयंतचंद्रो राट् , सदः प्रत्यक्षमाख्यत ॥ ७१०॥ है। युक्तं गूर्जरदेशोऽयं, विवेकेन बृहस्पतिः । कथ्यते सकलैर्यस्मिन्नीहग भूपः कृपामयः ॥७११॥ कियानुपायः क्लृप्तोऽस्ति, |
जीवरक्षाप्रवर्तने । तमेव धन्यं मन्येऽहं, पुण्ये यस्योल्वणं मनः ॥ ७१२ ॥ स स्वयं कारयन्नस्ति, कृपां तत्प्रेरितोऽप्यहम् । |न कारयेयं यद्येनां, मतिम तर्हि कीदृशी ॥ ७१३ ॥ चतुर्भिः कलापकम् ॥ ततः स नृपतिर्देशात् , पुराच्चानाय्य सर्वतः। जालकान्येकलक्षस्पृक्-सहस्राशीतिसंख्यया ॥ ७१४ ॥ अन्यान्यपि च हिंस्रोप-करणानि सहस्रशः । चालुक्यसचिवाध्यक्ष, वह्निदानादजिज्वलत् ॥ ७१५॥ युग्मम् ॥ हिंसा दग्धेति पटहै-रुद्घोष्य परितः पुरे । आदिक्षज्जालिकादीनां, जालादेरपुनःकृतिम् ॥ ७१६ ॥ चौलुक्यदत्ताद द्विगुणं. दत्त्वा प्राभृतमभुतम् । काशीशेन विसृष्टास्तेऽ-मात्याः
१ स्व-आत्मानम्-खकीयं वा प्रतिबिम्बम्, २ सर्वज्ञ इव. ३ एकलक्षयुक्ताशी तिसहस्रमितमालानि.
॥१५८।।
E