SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ SANSARACTE कतार्थ मन्यमानः स्वं, धमोत्मा सौधमासदत् ॥ ६८८॥ तदा च काशिविषये, घाराणस्यां महीश्वरः। जयंतचंद्रनामाऽऽस्ते, श्रीमद्गोविन्दचंद्रतु ॥ ६८९ ॥ यत्प्रतापतपनातितापितः, शंकरः सुरधुनी शिरस्यधात् । नीरधौ निविशते स्म केशवः, पंकजासनमशिश्रियद् विधिः ॥ ६९० ॥ (रथोद्धता) स सप्तयोजनशत-प्रमितक्षितिनाथताम् । वहन्न-1 न्यान् महीनाथान, मेने स्वान् किंकरानिव ॥ ६९१ ॥ अनेकदृप्तहस्त्यश्व-रथपत्तिमयं बलम् । तस्य प्रेक्ष्य जनो बभ्रे, चक्रभृत्कटकभ्रमम् ॥६९२॥ विना गंगायमी यष्टयौ, सोऽसंख्यानीकभावतः। न गंतु शक्तवांस्तेन, पंगूराजेति विश्रुतः ॥ ६९३ ॥ मीनाशनतया तस्य, स्थाने हिंसां महीयसीम् । श्रुत्वा तद्वारणाहेतो, राजर्षिातवान घियम् ॥ ६९४ ॥ ततः स चित्रयित्वोच्चै-श्चारुभिः कारुभिः पटे । मूर्ति श्रीहेमसूरीयां, तत्पुरस्थां निजामपि ॥ ६९५ ॥ तं पटं हेमकोव्यौ वे, द्वौ संहस्रौ योरसान् । ददित्वा शिक्षयित्वा च, काशी प्रेषीत् स्वमंत्रिणः ॥ ६९६ ॥ युग्मम् ॥ तां समासाद्य ते दध्यु-रियं मुक्तिपुरी श्रुता । एतदीया जनास्त्वेते, सर्वेऽपि पललाशनाः ॥ ६९७ ॥ समुद्रस्य श्रवंत्याच, तटाधिष्ठा यके 'पुरे । प्रायो मत्स्याशनत्वेन, लोको भवति निष्कृपः॥ ६९८ ॥ पुरेऽत्राबालगोपालं, करुणाप्रतिपालनम् । दुष्करं तिभाति दुर्वाते, दीपोद्दीपनवद् ध्रुवम् ॥६९९॥ तत् प्राक् प्रकृतयो माहा-राजिकाः सकला अपि । यथाकामिकहेमादि-18 दानैः प्रीण्याः प्रयत्नतः ॥७००॥ यथा विज्ञप्तिमास्माकी, ते न नंति नृपाग्रतः। बुद्ध्येति सचिवाश्चक्रु-स्तथैव |निजकौशलात् ॥ ७०१॥ जयंतचंद्रं दृष्ट्वा च, तत्पुरस्तात्र्यवीविशन् । हेमादिप्राभृतं सर्व, पश्चाच्चित्रपटं च तम् ॥७०२॥ १ राजा. २ तुक्-तुज्-पुत्रः. ३ दधे. ४ भ्रान्तिम्. ५ नगरे (देशे). ६ व्यापारयत्. ७ धियाम्, प्र. शिल्पिभिः. ९ साहातौ योरसौ, प्र. १० नगरे. R EGACANCIENCE
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy