________________
सर्ग.७
क्रियाणाम-प्यासीत् कोऽपि न निष्क्रयः। अद्यतन्याः पुनस्तस्याः, कतमोऽस्तु से वस्तुतः ॥ ६७७ ॥ सीमा सर्वोपकाकुमारपालच०
रेषु, यत् प्राणपरिरक्षणम् । चूलेव तस्योपर्येषा, यन्मे सद्धर्मबोधनम् ॥ ६७८॥ प्रक्षाल्याक्षतशीतरश्मिसुधया गोशीर्षगाढ
द्रवै-लिप्त्वाऽभ्यर्च्य च सारसौरभसुरेस्वर्णप्रसूनैः सदा । त्वत्पादौ यदि वॉवहीमि शिरसा त्वत्कर्तृकोपक्रिया॥१५७॥ 18 प्रारभारात् तदपि श्रयामि भगवन्नापर्णतां कर्हिचित् ॥ ६७९ ॥ (शार्दूलविक्रीडितम् ) तत्कृतज्ञतया प्रीत-स्तं प्रति प्रभु
रभ्यधात् । का नामोपक्रिया चक्रे, मया यत् त्वं वदस्यदः॥६८०॥ अंत्येषि व्यसनं यत् त्वं, तत् त्वत्पुण्यस्य वैभवम् । ध्वांतं निहंति यद् दीप-स्तद्धाम्नस्तद्धि वल्गितम् ॥६८१॥ पुण्यप्रद्योतनो यस्य, पार्थे प्रद्योततेऽनिशम् । नेदीयसी हि किं तस्य, स्फुरत्यापत्तमस्विनी ? ॥६८२॥ अमारिमस्मद्वाक्येन, सर्वतः कुर्वता त्वया । आस्माकोपक्रियाणां हि, चक्रे को नैव | निष्क्रयः ॥ ६८३ ॥ दक्षा नयज्ञाः सधनाः, शूराश्च कति नासते । आत्ताः परातिभिर्ये तु, द्वित्राः कुत्राऽपि ते नराः ॥ ६८४ ॥ अस्मिञ् शुभंगिले काले, व्यसनेऽपि यथा कृपाम् । अत्रायथास्तथा कोऽन्य-स्त्रायते साधुरप्यहो ॥ ६८५ ॥ विश्राणनेस्य दारिद्यं, विक्रमस्य महाऽऽहवः । व्रतस्य प्राणसंदेहः, परीक्षाकषपट्टकः॥ ६८६ ॥ त्वमीदृशाऽपि कष्टेन, भ्रष्टोऽर्हच्छासनान्न चेत् । तवास्तां तर्हि परमा-हतेति विरुदं नृप ! ॥ ६८७ ॥ ततस्तद्विरुदं प्राप्य, दुष्प्रापं त्रिदशैरपि ।
१ उपकाराणाम्, २ प्रत्युपकारः, ३ उपक्रियायाः. ४ निष्कयः, ५ तत्त्वतः. ६ शिखा. ७ सर्वोपकारसीमारूपस्य. ८ रसैः. १ देवलोकजातवर्णपुष्पैः. १. अतिशयेन बहामि. ११ ऋणरहितताम्. १२ अतिक्रामसि-उल्लंघसे. १३ सूर्यः. १४ प्रकाशते. १५ अतिशयनिकटा. १६ रात्रिः. १७ अस्माकमिमाः-आस्माकाः. १८ शुभं गिलतीति शुभंगिल:-शुभभक्षकः, १९ दानस्स. २० पराक्रमस्य.
CAMCAEMCHARACANCECCASH
॥१५७॥