SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ कुमारपालच ० ॥ १५६ ॥ तूल्लसति ताः ॥ ६४९ ॥ त्रिभिर्विशेषकम् ॥ ततो यावदिदं कर्ण - जाहं नो याति विद्विषाम् । तावद् गत्वा बहिर्वहौ, तृणयिष्यामि जीवितम् ॥ ६५० ॥ जगादोदयनः स्वामिन्!, केयं मृत्युकथा वृथा ? | देवी प्रसाद्यतां सद्यः सर्वे दत्त्वा तदीप्सितम् ॥ ६५१ ॥ उडूनां व्योमवत् स्थानं, प्राणानां वपुरुच्यते । तस्मिन्नश्यति दक्षोऽपि, नियमं कोऽभिकांक्षति १ ॥ ६५२ ॥ सर्वत्र संयमं रक्षेत्, तस्मादात्मानमेव च । सति स्वास्थ्ये पुनर्विद्वान्, प्रायश्चित्तं समाचरेत् ॥ ६५३ ॥ इति सर्वज्ञवाक्येन, संप्राप्ते प्राणसंकटे । चारित्रिणोऽपि चारित्रं, हित्वाऽऽत्मानमवंति हि ॥ ६५४ ॥ नियमोऽपि तवास्त्येष, पेंडाकारविवर्जितः । सहिंसयाऽपि नो याति, देवतादेश क्लृप्तया ॥ ६५५ ॥ त्वयि जीवति धात्रीयं, चिरं राजन्वैती भवेत् । नन्देयुश्च जनास्तस्माद्, रक्षात्मानं यथातथा ॥ ६५६ ॥ राजर्षिस्तं पुनः प्रोचे, किमेतत् सचिवोच्यते १ । कुर्वे जीववधं नाहं, कल्पांतेऽपि कथंचन ॥ ६५७ ॥ भवे भवे भवेद् देहो, भविनां भवकारणम् । न पुनः सर्व वित्प्रोक्तं, मुक्तिकारि कृपाव्रतम् ॥ ६५८ ॥ यदीदृशेन देहेन, पुण्यमूर्जितमर्ज्यते । दृषत्खंडेन तद् भूरि, कांचनं परिगृह्यते ॥ ६५९॥ सर्वतश्चपलो वायु-र्जीवितव्यं तदात्मकम् । तत्कृतेऽहं कथं मुंचे ?, स्थिरां श्रेयस्करीं कृपाम् ॥ ६६० ॥ किंच त्रसति पापीयान्, कालधर्मान्न पुण्यवान् । संचितोत्रणपुण्यस्य, कीदृशं मम तद्भयम् ? ॥ ६६१ ॥ आराधितो जिनो देवो, हेमसूरिगुरुर्नतः । निर्मितश्च दयाधर्मो, न्यूनमद्याऽपि किं मम १ ॥ ६६२ ॥ तत् स्वरस्व कुरुष्व त्वं, चितां दारुभराऽऽचिताम् । विभास्यति न चेद् रात्रि - गुप्तकर्मैक कामधुक् ॥ ६६३ ॥ 1 | कर्णमूलम् २ सातिचारं कृत्वाऽपि ३ शरीरम् ४ रायाभियोगेणं ( १ ) गणाभियोगेणं ( २ ) बलाभियोगेणं (३) देवयाभियोगेणं ( ४ ) महत्तरा गुरुनिग्गहेणं (५) वित्तिकेतारेणं ( ६ ) इति, ५ प्रशस्तो राजाऽस्त्यस्याः सा. ६ श्वासः, ७ वायुखरूपम्, ८ जीवितव्यकृते ९ किंचित् प्र. सर्ग. ७ ॥ १५६ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy