________________
कुमारपालच० ॥ १५५ ॥
गाः ॥ ६१९ ॥ रेरे दुष्टा ! मया ज्ञातं यूयमेव पलेप्सया । शौनिका इव नित्रिंशा, घातयध्वे पशूनिमान् ॥ ६२० ॥ यदि मांसेन देवीनां, संपद्येत प्रयोजनम् । तदा हन्युः स्वयं नैताः, कथमेतान् बलीकृतान् १ ॥ ६२१ ॥ स्वयं नष्टाः परान् केऽपि नाशयंतीति लोकवाक् । भवद्भिरेव पापिष्ठैः, सार्थकीक्रियते ननु ॥ ६२२ ॥ वंचयित्वा पुरा रे मां, तत्त्वज्ञमधुना कथम् ? । चयध्वेऽपनिद्रं हि, न मुष्णंति मलिम्लुचाः ॥ ६२३ ॥ ततः पशून् स विक्राप्य, तत्कालं सकलानपि । तद्द्रव्यैः कुलदेवीनां भोगाभोगं व्यदीधपत् ॥ ६२४ ॥ कृतोपवासः स्वावासे, दशमीनिशि भूपतिः । जिनेश्वरं स्मरंश्चित्ते, ध्यानं दधे मुनींद्रवत् ॥ ६२५ ॥
तदा विदधती दीप्त्या, सदीपमिव मंदिरम् । त्रिशूलव्यग्रहस्ताया, देवी काचिद् दिवैागमत् ॥ ६२६ ॥ ऊचे च भूपतिं पश्य, समुन्मील्य विलोचने । अहं कंटेश्वरीत्यस्मि, प्राप्ता त्वत्कुलदेवता ॥ ६२७ ॥ राजन्नाजन्म यन् मह्यं, ददे पूर्वैस्त्वयाऽपि च । तद् देयमिव पश्वाद्यं, कथं नाद्य प्रदीयते १ ॥ ६२८ ॥ लुप्त्वा कुलक्रमं गोत्र - देवतां योऽर्वंमन्यते । प्रलीयते स तत्कोपाद्, ब्रह्मशापादिवाचिरम् ॥ ६२९ ॥ यदि कामयसे श्रेय - स्तर्हि लागू मां प्रसादय ? | नो चेत् त्वां भस्मयिष्यामि, तृणवत् कोपवह्निना ॥ ६३० ॥ तन्निशम्यातिनिःक्षोभो, भूपतिर्भाषते स्म ताम् । नाहं सद्धर्ममर्मज्ञ - स्त्वत्कृते हन्मि देहिनः ॥ ६३१ ॥ धर्म सार्वज्ञमज्ञात्वा, यश्चक्रे प्राग् वधो मया । ज्वलनज्वालवत् सोऽपि, संतापयति मन्मनः ॥ ६३२ ॥ एकस्यापि वघे जन्तो- रनन्तं पातकं विदन् । ताननेकान् कथंकार - मंतयामि कृतान्तवत् ॥ ६३३॥ तवापि प्राणिनो १च, प्र. २ ज्ञाता, प्र ३ नवमीरात्रौ इति प्रबंधे. ४ आकाशमार्गेण. ५ लब्ध्वा, प्र. ६ यो न मन्यते, प्र.
सर्ग. ७
॥ १५५ ॥