________________
व्याधान् वीक्ष्य विहारिणः शिशुमृगाः स्वोक्त्या पितॄनूचिरे, यामः सांद्रलतांतरेष्विह न चेदेते हनिष्यंति नः । ते तान् प्रत्यवदन् बिभीत किमितो ? वत्साः ! सुखं तिष्ठत, श्रीचौलुक्यभिया निरीक्षितुमपि प्रौढा न युष्मानमी ॥ ६०६ ॥ ( शार्दूल०) अमारिकरणं तस्य वर्ण्यते किमतः परम् । द्यूतेऽपि कोऽपि यन्नोचे, मारिरित्यक्षरद्वयम् ॥ ६०७॥ नवरात्रेष्वथाऽऽप्तेषु, निस्त्रिंशा | देवताऽर्चकाः । गुरोः पुरस्थं चौलुक्य - भूपमेवं व्यजिज्ञपन् ॥ ६०८ ॥ संति कंटेश्वरी मुख्या, देवतास्तव गोत्रजाः । तासां पूजाकृते राजन् ! सप्तम्यादिदिनत्रये ॥ ६०९ ॥ अजाः शतानि सप्ताष्ट, नव सैरभेका अपि । सप्ताष्टनवसंख्याका, | वितीर्यन्तेऽनुवत्सरम् ॥ ६१० ॥ युग्मम् ॥ वितीर्यन्ताममी सर्वे, पूज्यंते देवता यथा । नो चेत् क्रोत्स्यंति ता विघ्नं करिष्यंति च तत्क्षणम् ॥ ६११ ॥ महीपतिस्तदाकर्ण्य, कर्णाभ्यर्णमुपेत्य च । अधुना किं करोमीति ?, पृष्टवान् गुरुकुंजरम् ॥ ६१२ ॥ किंचिद् ध्यात्वाऽवदत् सूरि-र्न जंतून नंति देवताः । न मांसमपि चानंति, जिनवाणीप्रमाणतः ॥ ६१३ ॥ किंतु केलिकिलत्वेन, मार्यमाणान् पशून् पुरः । दृष्ट्वा काश्चन तुष्यंति, शाकिन्य इव निष्कृपाः ॥ ६१४ ॥ एते देव्यचका एव, देवीपूजनकैतवात् । हत्वा जंतून स्वदंते हा, स्वार्थायेयं तदर्थना ॥ ६१५ ॥ ततः ससैरभांश्छागान्, देयान् क्षिप्त्वा सुरीमठे । तालयित्वा च तद्द्वारं, रक्षयेथाः स्वमानुषैः ॥ ६१६ ॥ जीवंत एव स्थास्यति, निशि ते पशवोऽखिलाः । प्रातस्तद्विकयाद् भोगं, देवतानां विधापयेः ॥ ६१७ ॥ ' जननीमिव जीवानां,' श्रुत्वा तां गौरव गिरम् । सर्व पूर्वोक्तयुक्त्वा तनरेंद्र निरवीवृतत् ॥ ६१८ ॥ भ्रतानिव प्रभातेऽति-— कूर्दमानान् विलोक्य तान् । देवीशुश्रूषकानेवं, राजर्षिर्निजगाद
१ भयात् प्र.२ महिषाः, ३ क्रुध् क्रोधे लद. ४ केलिना -कीडया किळति - क्रीडतीति केलिकिलः - परिहास कारकस्तस्य भावस्तेन. ५ अचीकरत्. ६ श्रुतानेव, प्र.