SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ १७ ॥ विषयः १९ विद्याधरो विक्रमायाकाशगामिनीं विद्यां तथा सर्वविषनीमूर्मिकां च तत्प्रभावकथनपूर्वकं ददौ २० राजकन्याया विषोत्तारणात् तुष्टो हरिश्चन्द्रो विक्रमायार्द्धराज्येन सह रत्नमख ददौ २१ हरिश्चन्द्रो राज्ये विक्रमं न्यस्य स्वर्ग जगाम ... [ मतल्लिकादयः शब्दाः, टि० ] ... २४२ २५१ २६६ २२ नीलकण्ठेन सह विक्रमस्य वैताढ्ये गमनम् २३ नीलकण्ठस्य विक्रमाय स्वभगिनीदानम् २६८ २४ शाश्वततीर्थानि नत्वा विक्रमस्य पुनः खपुरे गमनम् २७१ २५ गुरुसविधे विक्रमस्य शीलवतोपादानम् २८४ २६ दिव्याश्वेन विक्रमापहरणम् - २७ देवीविक्रमयोः संवादः ... २८ विक्रमाय देव्याः स्ववृत्तान्तकथनम् ... श्लोकाः २२४ २९५ ३०८ .३३० विषयः २९ विक्रमं शिवपुरं नीत्वा महिमानं कृत्वा च देव्याः स्वर्गमनम् ३० गुरोरागमनं तपोधर्मोपदेशश्च ... ... ... ... ... [ अणिमाद्यष्टसिद्धीनां स्वरूपम्. टि० ] ३१ रत्नसारपुत्रं राज्ये निवेश्य, विक्रमस्य व्रतप्रहणम् ३६२ ३२ चण्ड सेनस्य भुवि पतनम् ३६८ ३ ३ विक्रममुनिलक्ष्मण भूपयोः संवादः ३७२ ३४ प्रत्यक्षीभूय देवस्य भूपतये पुत्रवृत्तान्तकथनम् ३८१ ३९३ ३९७ .... ३५ विक्रममुनेर्धर्मोपदेशः ३६ गुरोर्भावधर्मोपदेशः ३७ विक्रमस्य मोक्षगमनम् ३८ कुमारपालस्य कुबेरश्रेष्ठिगृहे गमनम् ३९ कुमारपालेन निर्वीराणां धनमोचनम् ... ... :: श्लोकाः ३४४ ३५१ ४०१ ४१३ ४३२ विषयानु क्रमणिका. ॥ १७ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy