________________
कुमारपालच०
॥ १७ ॥
विषयः
१९ विद्याधरो विक्रमायाकाशगामिनीं विद्यां तथा सर्वविषनीमूर्मिकां च तत्प्रभावकथनपूर्वकं ददौ २० राजकन्याया विषोत्तारणात् तुष्टो हरिश्चन्द्रो विक्रमायार्द्धराज्येन सह रत्नमख ददौ
२१ हरिश्चन्द्रो राज्ये विक्रमं न्यस्य स्वर्ग जगाम
...
[ मतल्लिकादयः शब्दाः, टि० ]
...
२४२
२५१
२६६
२२ नीलकण्ठेन सह विक्रमस्य वैताढ्ये गमनम् २३ नीलकण्ठस्य विक्रमाय स्वभगिनीदानम्
२६८
२४ शाश्वततीर्थानि नत्वा विक्रमस्य पुनः खपुरे गमनम् २७१ २५ गुरुसविधे विक्रमस्य शीलवतोपादानम्
२८४
२६ दिव्याश्वेन विक्रमापहरणम्
- २७ देवीविक्रमयोः संवादः ...
२८ विक्रमाय देव्याः स्ववृत्तान्तकथनम् ...
श्लोकाः
२२४
२९५
३०८
.३३०
विषयः
२९ विक्रमं शिवपुरं नीत्वा महिमानं कृत्वा च देव्याः
स्वर्गमनम् ३० गुरोरागमनं तपोधर्मोपदेशश्च
...
...
...
...
...
[ अणिमाद्यष्टसिद्धीनां स्वरूपम्. टि० ]
३१ रत्नसारपुत्रं राज्ये निवेश्य, विक्रमस्य व्रतप्रहणम् ३६२ ३२ चण्ड सेनस्य भुवि पतनम्
३६८
३ ३ विक्रममुनिलक्ष्मण भूपयोः संवादः
३७२
३४ प्रत्यक्षीभूय देवस्य भूपतये पुत्रवृत्तान्तकथनम्
३८१
३९३
३९७
....
३५ विक्रममुनेर्धर्मोपदेशः
३६ गुरोर्भावधर्मोपदेशः
३७ विक्रमस्य मोक्षगमनम्
३८ कुमारपालस्य कुबेरश्रेष्ठिगृहे गमनम्
३९ कुमारपालेन निर्वीराणां धनमोचनम् ...
...
::
श्लोकाः
३४४
३५१
४०१
४१३
४३२
विषयानु
क्रमणिका.
॥ १७ ॥