SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विषयः श्लोकाः विषयः श्लोकाः २ अईद्धर्ममहीशतत्परिवारादिवर्णनम् .... ११ हेमाचार्यस्य चौलुक्यायाशीर्दानम् ... ३ मोहमहीपतत्परिवारादिनिरूपणम् ... ... १२ हेमाचार्यस्य चतुर्विधधर्मकथनम् ... ... ४ करुणाकन्यासमीपे सुमतिदूत्या मागमनम् १३ चतुर्विधधर्माराधने विक्रमराजकथानकम् ५ चौलुक्यस्य धर्मकन्वया सह पाणिग्रहणम् ... १४ धनेच्छया बने भ्रमतो मुनिचन्द्रगुरुपार्श्वङ्गतस्य ६ धर्मराजेन सह चौलुक्यस्य मोहनृपतिं जेतुं प्रयाणम् विक्रमस्य स्वनिर्धनत्वे प्रभा, गुरोरुत्तरद्वारो[निसृष्टार्थशब्दस्य भावार्थः, डि.] पदेशश्च ... ... ... ७शानादर्शनामकस्य निसृष्टार्थस्य चौलुक्यदूतस्य १५ विक्रमस्य वानधर्मस्वीकारः । ... ... __ मोहमहीपेन सह संवादः ... ८ मोहभूपस्य प्रधनावनावागमनम् ... ... १२३ १६ विक्रमस्य पञ्चशतस्वर्णदीनारकामः ... ... [भारभटीलक्षणम्, टि.] १७ विक्रमस्य जिनराजाय शुद्धानदानं पञ्चदिव्यप्रादु९ चौलुक्यमोहनरेशयोः संवादो युद्धं च ... १३१ भावश्च ... |१० चौलुक्यस्य मोहमहीपं विजित्य खराज्ये धर्मनरेन्द्र १८ उद्याने क्रीडतो विक्रमस्य विद्याधरनीलकण्ठाय स्थापयित्वा गुरुसमीपे गमनम् ... ... १४१ । विस्मृतविद्यापदप्रदानम् ... ... ." WRESHESHAॐछ
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy