SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कुमार पालच० ॥ १६ ॥ विषयः ४५ कमलायक्षिण्या आगमनम् ... ४६ यक्षाद्यैः सह विमानस्थस्य भीमस्य खपुरे गमनम् ... ४७ हरिवाहनभीमयोरुद्याने सम्मिलनम् ... ४८ राज्ये भीमं संस्थाप्य हरिवाहनो दीक्षां ललौ [ षट् सप्त वा ईतयः, टि० ] ४९ चिरं प्रजाः प्रपाल्य पुत्राय राज्यं दत्त्वा चारित्रं छात्वा मोक्षं जगाम भीमः समीपे निन्युः ५४ यूकाविहारनिर्मापणम् ... ... ... ... ५० कुमारपालस्य सम्यक्त्वपूर्वक श्राद्धधर्मस्वीकारः ५१ कुमारपालस्य स्वराज्येऽमार्युद्घोषणम् ५७७ ५२ कुमारपालेन सप्तानां व्यसनानां स्वदेशान्निरासनम् ५८४ ५३ यूकाघातकं वणिजं गृहीत्वा राजपुरुषाः कुमारपाल - ... ... ... श्लोकाः ५२२ ५२६ ५३७ ५४५ ... ५५३ ५६० ५९१ ६०३ विषयः श्लोकाः ५५ गुरूपदेशान् नवरात्रेषु देवीमठे छागादिवघनिवारणम् ६१८ ५६ कण्टेश्वरीकोपान्नृपस्य कुष्टीभवनम् ६३९ ५७ शरीरधर्मरक्षार्थं नृपमत्रिणोः संवादः ६५२ ... ५८ हेमसूरिमन्त्रितजलसेचनेन चौलुक्यस्य कुष्ठनिरासः ६६९ ५९ कुमारपालाय गुरोः 'परमाईत' इति विरुददानम् ६८७ ६० काशिदेशे हिंसानिवारणार्थ चित्रपटादिसहितानां स्वमत्रिणां प्रेषणम् ६१ जयन्तचन्द्रेण कुमारपालो हिंसां निवारयामास ६२ हेमचन्द्रसूरिकृता चौलुक्यप्रशंसा ६३ चौलुक्येऽवकाशमलभमानाया हिंसायाः मोहमहीपसमीपे गमनं, सर्गसमाप्तिश्व अष्टमः सर्गः ८ १ चौलुक्यस्य करुणाकन्याऽवलोकनम् ... ... ... ... *** स्वतात.. ६९६ ७१५ ७२० ७२२-७३० ... विषयानुक्रमणिका ॥ १६ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy