SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ०३ विषयः श्लोकाः | विषयः |२६ भीमस्य मतिसागरात् स्वगृहवृत्तान्तश्रवणम् .. ३०१ | ३६ क्रोधतः स्वपतिं त्यक्त्वा तस्या रात्रौ बहिर्गमनं तथा | २७ भीमोपदेशेन कापालिकस्य दयाधर्मस्वीकारः .... ३२५ चोरैस्तद्भूषणादिहरणम् ... ... ... ४३० |२८ हस्तिना भीममतिसागरयोः शून्ये हेमपुरे नयनम् ३३२ ३७ तस्याश्च विजयाय पल्लीपतये समर्पणम् ... ... ३८ तस्याः सतीत्वरक्षणाय कष्टसहनम् | २९ सिंहरूपधारिणः सुराद् हेमरथनृपतिमोचनाय ३९ कम्बलवणिजो गृहात् तद्भाताऽचकारितभट्टिका खगृह ___ भीमस्य प्रयत्नः ३४० निनाय ... ... ... ... |३० भीमस्य हेमरथनृपमोचनम् ४० अचङ्कारितभट्टिकायाः कोपप्रत्याख्यानम् ... ३१ सुरेण भीमाय हेमपुरादिवृत्तान्तकथनम् ३६७ | ४१ सुरेणाचङ्कारितभट्टिकायाः परीक्षणम् ३२ मित्ररक्षोनृपान्वितस्य भीमस्य चारणमुनिवन्दनाय ४२ अचङ्कारितभट्टिकावृत्तान्तं श्रुत्वा हेमरथे रक्षसः कोपगमनम् ... ... ... ... -३८७ परित्यजनम् ... ... ... |३३ क्रोधक्षमयोरुपरि 'अचङ्कारितभट्टिका'कथानकम् ... ३९६ ४३ यक्षो हेमरथश्च सम्यक्त्वं जगृहतुः ... ... [सभास्तारलक्षणम्. टि.] |३४ कमलश्रीधनप्रवरयोर्गृहेऽचङ्कारितभट्टिकाजन्म .... ४४ कापालिकेन सह कालिकासूर्या आगत्य भीमाय ४.३५ सुबुद्धिसचिवेन सह तस्या विवाहः ... ... ४१५ । तत्पित्रोवृत्तान्तकथनम् ... . CARRAKAARCACAR
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy