SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ विषयः ४० गुरोर्नृपप्रशंसनम् ४१ कुमारपालस्याष्टादशदेशे चैत्यनिर्मार्पणम् ४२ राजाज्ञया समरसोपरि गच्छत उदयनामात्यस्य विमलाचलारोहणं तस्य तीर्थस्योद्धारार्थमभिप्रहश्च गमनम् ४७७ ... ४९१ ४३ समरसोदयनसेनयोः सङ्ग्रामः ४४ अमात्यसैन्यस्य पराजयोऽमात्यस्य युद्धाय गमनम् ४९५ ४५ समरसामात्ययोर्युद्धम् ५०२ ४६ रिपुं निहत्य राज्ये तत्पुत्रं निवेश्य पश्चाद्वलितस्यामा त्यस्य मार्गे मूर्च्छा प्रापणम् ४७ मण्डलाधिपानामप्रेऽमात्यस्य जीर्णतीर्थोद्धारेच्छायाः ... .... ... ... ... ... प्रकाशनम् ... ४८ साधुवेषधारिवण्ठसमीप आलोच्योदयनस्य स्वर्ग ... ... ... ... लोकाः ४३८ ४४१ ... ५०९ ५२० ५३० विषयः ४९ वण्ठस्य रेवताद्रौ सुरालयगमनम् ५० महामात्यपदे वाग्भटस्य न्यसनम् ... ... ... ५१ नृपाज्ञामनुगम्य वाग्भटस्य तीर्थोद्धाराय शत्रुञ्जयं प्रति गमनम् ... ५२ तीर्थोद्धारं श्रुत्वा नैगमानामागमनं तथा भीमवणिग्वृत्तान्तम् ५३ तीर्थोद्धारस्य प्रारम्भः ५४ सम्पन्नस्य चैत्यस्य स्फुटनम् ... ... ... ... ... ५५ वाग्भटाज्ञया पुनर्निर्भ्रमचैत्यरचना ५६ श्रीहेमसूरिणा विक्रमसंवत् १२११ प्रथमजिनप्रति ... ... ... श्लोकाः ५३९ ५४४ ५५२ ... ष्ठापनम् ५७ तलहट्टके बाहडपुरं संस्थाप्य सारामांश्चतुर्विंशति 1 प्रामान् देवपूजायै दत्त्वा वाग्भटस्य स्वपतने गमनम् ६४८ ५५६ ६१० ६१८ ६३४ ६४२ %%%%%*%%%%%%%ळ
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy