________________
कुमार
दविलेसुरिव सर्वतः॥ ५६५॥ वर्णयन् भाग्यदाक्ष्यादीन् , गुणान् गूर्जरभूभुजः। तदीयस्तुतिवाचालो, महानपि न को पालच० जनि? ॥ ५६६ ॥ आरोपितस्य धर्मस्य, रक्षणे यामिकीमिव । अनुशिष्टिमिमामूचे, हेमाचार्यो नृपं प्रति ॥ ५६७॥ ॥१५ ॥
- कोशाद् विश्वपतेर्विकृष्य गुरुणा प्राणावनादिव्रत-स्फूर्जन्मौक्तिकदाम विस्तृतगुंणं सम्यक्त्वसन्नायकम् । तुभ्यं दत्ततिमिदं महीधव ! वहन् हृद्यन्वहं जीववत्, त्वं सौभाग्यभरेणं मुक्तियुवतेर्भावी प्रियंभावुकः ॥५६८॥ (शार्दूल.)
तदा संघात् स 'धर्मात्मा,' 'राजर्षि 'रिति चापरम् । नामद्वयं सुदुष्पापं, प्रसादमिव लब्धवान् ॥ ५६९ ॥ ततोऽन्या देव४ तास्त्यक्त्वा, हृदये सदनेऽपि च । आहतीः प्रतिमा न्यास्थ-नृपः सगुरुपादुकाः॥ ५७० ॥ त्रिकालमर्चयित्वा ताः, त कर्पूरकुसुमादिभिः । स खं सुरभयामास, सुकृतामोदसंपदा ॥ ५७१ ॥ नृपोऽष्टम्यादिघनेषु, पूजयाऽष्टप्रकारया ।
पूजयित्वा जिनानष्ट-कर्मी निर्मितवाञ् श्लथाम् ॥ ५७२ ॥ द्वादशव्रतसम्यक्त्व-ज्ञानादीनां नरेश्वरः । ज्ञात्वाड|धिद्विक्षमा(१२४)माना-नतीचारान्यवर्जयत् ॥ ५७३ ॥ किंचिद् गुरुमुखांभोजात्, किंचिद् वाग्भटमंत्रिणः ।
शृण्वानो ज्ञातवान् सर्व, श्राद्धाचारं स चारुधीः॥ ५७४ ॥ एवं सम्यकपरिज्ञात-धर्मश्चौलुक्यभूधवः । दयां तेत्साधनी |विष्वक्, प्रवर्तयितुमेहंत ॥ ५७५ ॥ ततश्चतुषु वर्णेषु, स्वस्य चान्यस्य हेतवे । हंता यः कोऽपि पापीयाञ्, जीवांश्छाग-18 मृगादिकान् ॥ ५७६ ॥ स राद्रोहीत्थमुद्घोष्य, पटहं पत्तने नृपः । अमारिं कारयामास, जीवातुमिव देहिनाम् ॥५७७॥18॥१५॥
१ सर्वदा, प्र. २ तीर्थकर स्प. ३ दवरकम्, पक्षे गुणवतसमूह शिक्षावतसहितम्. ४ मध्यमणियुक्त, पक्षे, मूलयुक्कं. ५ दाम. ६ गुणेन, प्र. ७ अप्रियः प्रियो | भवतीति, ८ अमु-क्षेपणे लुटिरूपम्. ९ धर्मसाधनीम्. १० ऐहित, प्र.
tortorotortarten