________________
वृद्धत्वे विनिशम्य सद्गुरुगिरं निर्वेदमेदस्करी, राज्ये स्वं विनिवेश्य पुत्रमुदयच्चित्रं चरित्रः परैः । प्रव्रज्या प्रतिपद्य दुस्तपतपस्तापास्तपंकोत्करः, नित्वा केवलमुज्ज्वलं स भगवान् मीमोऽभ्यगानिवृतिम् ॥ ५५३ ॥ (शार्दूलविक्रीडितम्) |
एवं धर्मामृतं वृष्टा, गुरौ घन इव स्थिते । हृष्टः केकीव चौलुक्य-भूधवो मधुरं जगी ॥ ५५४ ॥ प्रभो! मिथ्यात्वधत्तुरा-स्वादधांततया मया । लेष्टुहेमेव बुद्ध प्रा-तत्त्वमपि तत्त्ववत् ॥ ५५५ ॥ अधुना तु भवद्वाणी-सुधापानगतभ्रमः । धर्मादितत्त्वं निःशेष, जानानोऽस्मि यथास्थितम् ॥ ५५६ ॥ अज्ञानपटलं दूरी-कृत्य बोधशलाकया सस ज्ञानमयं नेत्रं, त्वयैव प्रकटीकृतम् ॥ ५५७ ॥ तर्जितानल्पकल्पद्रु-चिंतारतादिवैभवम् । प्रसध भगवञ् ! श्राद्ध-धर्म मयि निवेशय ॥५५८॥ ततः स्फुरति सल्लग्ने, स्वच्छंदे च महोत्सवे । संघं चतुर्विध साक्षी-कृत्य सत्कृत्यराशिवत् ॥५५९॥ विश्वेश्वर्यमिव श्राद्ध-धर्म सम्यक्त्वभूषितम् । न्यास्थाचौलुक्यभूपाले, विधिना हेमसूरिराट् ॥५६॥
युग्मम् ॥ धर्मलक्ष्मी पुरस्कृत्य, वधू वर इवारुचत् । भ्राम्यन् समवसरणं, पावकं परितो नृपः॥५६१ ॥ चौलुक्ये साधनिक्षिप्तः, क्षोः श्रीखंडजैस्ततः । अकालेऽपि तदा लेमे, क्रीडा वासंतिकी जनैः॥ ५६२॥ अक्षता रेजिरे शुद्धाः, संघक्षिषा नृपं प्रति । रक्तपुण्यरमामुक्काः , कटाक्षा इव लक्षशः॥ ५६३ ॥ नृपः प्राप्याईतं धर्म-मत्रापि परमां मुदम् ।। पुरोभाविमहानंद-वर्णिकामिव लब्धवान् ॥ ५६४ ॥ तदा दयोन्ममादेव, ववव विवेकिता। दानशीलतपोभावा,
१ खच्छं देवमहोत्सबे, प्र. अशुभत्. २ पवित्रकारकम्, पझे वहिम्, ३ रका-आसता. ४ मोक्षमणिका ( मोक्षनीवानकी) ५ मद-नरें.