SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ कुमार पालच. ॥१५२॥ प्रणेमिवांसस्तं भूपं, संतो ह्यौचित्यवेदिनः ॥५४० ॥ उपायनपरान् पौरान , वियोगग्रीष्मतापितान् । प्रियालापसुधासारैः, स स्वयं सिक्तवान् मुहुः ॥ ५४१॥ ततो व्योम विमानौधैः, सैन्यभूमि चे भूषयन् । प्रौढं करींद्रमारूढः, श्रिया शक इवापरः ॥ ५४२ ॥ स्फूर्जत्तूर्यरवाहूत-पौरपौरीशतस्तुतः । विश्रॉण्यमानस्वर्णाश्च(श्च), श्रीपतीकृतमार्गणः ॥५४३ ॥ विलोकयन् पताकाभि-निपीतार्ककरं पुरम् । जनकेन समं भीमो, निजावासं समासदत् ॥ ५४४ ॥ त्रिमिविशेषकम् ॥ श्रुत्वा यक्षादितश्चित्रं, चरित्रं पुत्रकर्तृकम् । तदैव मुदितो भूप-स्तं स्वराज्ये न्यवीविशत् ॥ ५४५ ॥ स्वयं च संयमोहाम-सैम्येन स्ववशीकृतम् । मुक्तिराज्यमलंचक्रे, शाश्वतश्रीविभूषितम् ॥ ५४६ ॥ मतिसागरमाधाय, मंत्रिणं मतिवाक्पतिम् । तान् विसृज्य च यक्षादीन , भीमो राज्यमपालयत् ॥५४७॥ सांयुगीनं धनुर्बिन-लीलयैव स भूपतिः। संपराये पराजिग्ये, परान् दैत्यानिवाच्युतः॥५४८ ॥ चतुरंगाऽपि सेनाऽऽसीत , तस्याडंबरहेतवे । भूचकंतु वशीचक्रे, स स्वस्थानव केवलम् ॥ ५४९ ॥ तद्राज्ये नैव दुर्भिक्षं, नेतयो नाप्यनीतयः। न चौर्य न परद्रोहो, नासूया जातु जज्ञिरे ॥ ५५ ॥ प्राच्यपुण्यफलं राज्यं, मत्वा तत्त्वाहतस्थितिः। तदेवाराधयद् धात्री-धवः सत्कृत्यसेवनात् ॥ ५५१॥ धारयन् हदि सम्यक्त्वं, चारयन् सुकृते प्रजाः। प्रभावयन् मतं जैन, चिरं भीमोऽन्वशान्महीम् ॥ ५५२ ॥ उपहारतत्परान्. २ वि-प्र.३ वाद्यमान ४ दीयमानकनकः, ५ अश्रीपतयः । निर्धनाः ) श्रीपतयः कृताः-श्रीपतीकृताः श्रीपतीकृताः मार्गणा |-याचका येन सः. संग्रामकुशलम्. ७ युद्धे, ८ विष्णुः भतिवृष्टिरनावृष्टिः, शलभा मूषिकाः खगाः । प्रत्यासमाच राजानः, पता ईतयः स्मृताः॥ (खचक्रं परचक्र च, सप्तता ईतयः स्मृताः,प्र.) इत्युक्ताः कृषरुपद्रवाः । १० अन्यायाः. ११ गुणेषु दोषारोपणम्. १२ पुण्यमेव. ॥१५२॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy