________________
सहितस्ततः । व्योम्ना प्रस्थितवान् भीम-स्त्रिदिवादिव देवराट् ॥ ५२६ ॥ संचरद्भिर्विमानस्तै-ज्योतिर्मण्डलमंडितैः।। तदा लोको व्यलोकिष्ट, शतसूर्यमिवांबरम् ॥५२७॥ गगने ब्रजतस्तस्य, भीमस्य पुरतोऽद्भुतम् । व्यदीधपत् स्वदेवीभियक्षिणी प्रेक्षणक्षणम् ॥ ५२८ ॥ तेन नाव्यविनोदेन, विहाय संचरिष्णवः । उत्ताला अपि सिद्धाद्याः, स्थिरतामभजन क्षणम् ॥ ५२९ ॥ एवं व्योम समुल्लंघ्य, हरिवाहनभूपभूः। अध्यष्ठात् स्वपुरासन्नो-द्यानप्रासादसन्निधिम् ॥ ५३०॥ तत्रार्चित्वा जिनेंद्रार्चा, स यक्षिण्याऽतिहृष्टया । कारयामासिवान् स्फीत, संगीतं सुरनाथवत् ॥५३१॥ संगीतध्वनि
माकर्ण्य, पृष्टवान् हरिवाहनः। मंत्रिन् ! कौतस्कुतोऽयं मे, कैर्णजाहं विर्गाहते ॥५३२॥ तदैवारामिको नत्वाऽजवदद् देव ! सुतस्तव । विमानमंडितक्षोणिः, संप्रत्युद्यानमासदत् ॥ ५३३ ॥ तच्चैत्ये कार्यमाणस्य, तेन नाव्यस्य सर्वतः ।।
ध्वानोऽयं प्रंसरीसर्ति, त्वां सुतं ज्ञापयन्निव ॥ ५३४ ॥ तं सत्कृत्य प्रमोदेन, सोऽन्तङ्गममानिव । सांतःपुरः सपौरश्च, निर्गतः सुतसन्मुखम् ॥५३५ ॥ निशम्य तातमायांतं, यक्षेण द्राग् व्यचीकरत् । भीमस्तुरंगमातंग-रथपत्त्याकुलं बलम् ॥५३६॥ दृष्ट्वा च तातं तत्पाद-पद्मन्यस्तशिरोऽम्बुजः। श्रियं पद्मो+पद्मस्थां, तन्वन् पुत्रः प्रणेमिवान् ॥५३७॥ पिताऽपि तं समुत्थाप्य, क्षिपन्निव हृदंतरे । परिरभ्य भृशं मूर्ति, चुंबति स्म मुहर्मुहुः ॥५३८॥ पुत्रालोकोच्छलत्स्तन्यउछलात् प्रीतिरसं हृदि । दर्शयंतीमिव निजां, भीमो मातरमानमत् ॥५३९॥ स्वेशमीमपितृत्वेन, यक्षाद्यास्तन्निवेदिताः।
१ नाटकोत्सवम्. २ विहायः-आकाशम्. ३ त्वरायुक्ताः, ४ अचा-मूर्तिम्. ५ कर्णमूलम्. ६ आसज्जते-प्रविशतीत्यर्थः. ७ अत्यन्तं प्रसरति. ८ शोभा पक्षे लक्ष्मीम्. ९ आलिंग्य.