SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ सर्ग. ७ कुमारपालच. ॥१५१॥ kotoranty खंडिनः । सा चकानिःसीमेन रमामपि ॥ ५१८ ॥ दशकले सभ्य-लोके तत्पारिषदा यक्षिणी कमलाख्या गात कालिकासुरी ॥५११॥ त्रिमिर्विशेषकम् ॥ भीमं नत्वेत्यवादीच्च, स्वस्थाशय ! निजेच्छया । भ्रमन्ती व्योम निःसीम, त्वत्परस्योपरिस्थिता ॥ ५१२॥ तत्र त्वदभिधागौ-स्त्वन्मातापितृपौरजान् । श्रुत्वा प्रलापानत्तीर्य, व्योम्नस्तान समबोधयम ॥ ५१३ ॥ व्यहेन ते महीनाथ 1, पुत्रमत्र समानये । प्रतिश्रुत्येति च क्षिप्रं, प्राप्ताऽस्मि भवदन्तिकम् ॥११४॥ तदत्तिष्ठ महिष्ठ ! त्वं, स्वविलोकनवारिभिः। समुज्जीवय पित्रादीन, वियोगाग्निझलकितान् ॥५१५॥ श्रुत्वेति हृषितो। यावत्, कुमारः स प्रतिष्ठते । तावद् व्योम्नि विमानाली-प्रादुरासीदसीमरुक् ॥५१६॥ नर्तयन्ती स्फुरद्वाद्यस्वनैर्वनशिखंडिनः । सा चकार सभास्तारान् , व्योमाभिसृमरेक्षणान् ॥ ५१७ ॥ तन्मध्ये कान्तिपूरेण, यां लिप्तामिव तन्वती हेपयन्ती स्वरूपेण, निःसीमेन रमामपि ॥ ५१८ ॥ दर्शयन्तीव वक्रेण, दिवाऽप्युन्निद्रचन्द्रताम् । पर्षददृक्पथपान्थत्वं, देवी काचिदपप्रथत् ॥ ५१९ ॥ युग्मम् ॥ केयमित्याकुले सभ्य-लोके तत्पारिपार्श्विकाः। सुरा विमानतोऽभेत्य, भीमं नत्वा व्यजिज्ञपन् ॥ ५२०॥ देवाऽस्मत्स्वामिनी नाना-विमानस्थपरिच्छदा । यक्षिणी कमलाख्या त्वां, नंतुमेत्यवधारय ॥ ५२१॥ तेषु विज्ञपयत्स्वेव, द्रागुत्तीर्य विमानतः। यक्षिणी प्राणमद् भीम, विस्मायितसदाः श्रिया ॥५२२॥ निविष्टाऽऽचष्ट च व्युष्टे, पृष्टवत्यस्मि तान् मुनीन् । व कुमारोऽधुनाऽस्तीति, परंते नोत्तरं ददुः॥५२३॥ ततस्त्वामिह विज्ञाय, ज्ञानेन प्रस्थिता द्रुतम् । मार्गे कियान् विलंबोऽभूत् , संप्रत्यस्मि समेयुषी ॥ ५२४ ॥ अथ हेमरथं कृच्छ्रा-दनुज्ञाप्य नृपांगजः । समित्रोऽपि समारोहद्, विमाने यक्षनिर्मिते ॥ ५२५ ॥ विमानस्थैः समस्तैस्तै-यक्षायैः १ विस्मापितसदा, प्र. २ प्रभाते. ॥१५१॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy