SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ तिर्यगनारकभावदावदहनो मर्त्ययुलोकोद्भव-द्वारोद्घाटनकुञ्चिका पृथुभवाकूपारयानं महत् । पुण्यांभोरुहभास्करस्त्रिभुवनश्रीलब्धिदिव्यौषधं । मुक्त्याऽऽकृष्टिनवांकुटी विजयते सम्यक्त्वमेकं नृणाम् ॥ ४९८ ॥ (शार्दलविक्रीडितम् ) कापालिकादिसंसर्गात्, सम्यक्त्वं दूषितं मनाक । मत्वा भीमोऽपि जग्राह, मुनेरालोचनां तदा ॥४२९॥ ततः सर्वेऽपि ते धन्यं-मन्या नत्वा मुनीश्वरम् । पुनर्हेमरथक्षोणी-नाथावसथमाययुः॥५०॥ अथो हेमरथो नत्वा, भीमं प्रत्याह साहसिन् ! | सातस्येव प्रसादात् ते, मयाऽलम्भि पुनर्जनिः॥५०१॥ तस्या जनेयत् सुभगं करणं दुर्लभं भृशम् । त्वत्प्रसंगात् तदप्यापि, सम्यक्त्वं तात्त्विकं मया ॥५०२॥ निष्कारणोपकारेण, भानुनेव त्वयाऽधुना । ध्वान्तादिव जनोऽत्युग्राद् , रक्षितो राक्षसादहम् ॥५०३॥ सतां स्वभाव एवायं, या परोपकृतेः कृतिः । नुन्ना हि केन तम्वन्ति, जगदुजीवनं घनाः॥५०४ ॥ प्राणदातुर्न संपश्यन् , काश्चन प्रत्युपक्रियाम् । ततोऽहं त्वद्गुणकीतोऽ-मुदाऽऽसे दासवत् तव ॥५०५॥ भीमस्तमूचे तुष्टोऽस्मि, विनयेनैव तेऽमुना । तत् त्वं प्रत्युपकारस्य, संकोचं मा कृथाः कृतिन् !॥५०६॥ किंच चेन्मत्कृतं किंचित् , तव चित्ते तदा त्वया । जैने धर्मेऽनिशं यत्यं, नात्मनीनोऽस्त्यतः परः ॥५०७॥ ऊचे हेमरथो देव!, यद्येवं तर्हि मां नवम् । श्राद्धं धर्मे स्थिरीकर्त, प्रतीक्षस्व कियच्चिरम् ॥ ५०८ ॥ तयोरालपतोरित्थं, घनैर्ड मरुकवनैः । उत्कर्णितजनैावा-पृथिव्यौ पूरयन्त्यलम् ॥५०९॥ विविधायुधपत्राव्य-विंशत्या स्वैर्महाभुजैः । स्फुटयन्ती विटपितां, विहायोधरणीरुहः॥५१०॥ सिद्धविद्यतया चंर्ड-रोचिषेवोस्रोचिषा । कापालिकेन सध्रीची, तत्रा१ उद्धवः-जन्म ( गतिः ). २भवसथं-गृहम्. ३क्रिया-प्रयत्नः. ४तत्र चित्ते सदा त्वया, प्र. * श्रादे, प्र. ५आकाशरूपवृक्षस्य वृक्षतां प्रकटयन्ती. ६ सूर्येण. असाहता. कृ.पा.च.२६
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy