________________
सर्ग.
कुमार
जीवितव्यं तवैवाह, धन्यं मन्ये पतिव्रते! । यस्या वास्तोष्पतिः स्तौति, क्षान्ति पर्षदि हर्षलः ॥४८४॥ क्षमायां मुनिरेवापालच. सी-दुपमानमियच्चिरम् । इदानीं वर्तसे त्वंतु, भाग्यं लोकोत्तरं तव ॥ ४८५ ॥ इति स्तुत्वा च दृष्ट्वा च, कोटी दश
काश्चनीः । देवो ययौ निजं स्थानं, तत्कीर्तिमुखराननः॥४८६ ॥ श्रुत्वा कथामिमां भव्याः!, कोपेऽपि प्रशमेऽपि च । ॥१५॥
| त्यक्त्वाऽनर्थमयं कोपं, श्रेयः श्रेयस्करः शमः॥४८७॥ देशनाऽन्ते प्रबुद्धाऽऽत्मा, रक्षः सर्वगिलोऽवदत् । मया हेमरथेमोचि, कोपस्त्वद्वचनात् प्रभो!॥४८८ ॥ तदा तत्रोर्जितं गर्जन, कोऽपि पर्जन्यवद् गजः । धारालमदनीरोघे-रुक्षितक्षितिरापतत् ॥४८९ ॥ तदर्शनात् सभाक्षोभ, प्रेक्ष्य भीमोऽतिनिर्भयः। गजशिक्षाऽतिदक्षत्वात्, सांत्वयामास तं गजम् ॥ ४९० ॥ विस्मापयन् सभास्तारान, देहदीप्त्यांऽशुानिव । स यक्षीभूय मातङ्ग-स्तुंगरंगोऽनमन्मुनिम् ॥४९१॥ ज्ञानात् तं मुनिराह स्म, पौत्रं हेमरथं नृपम् । व्यसने पतितं मत्वा, त्रातुं त्वं भीममानय(:) ॥४९२॥ अधुना त्वं पुन|भीम, तातोपान्तं निनीषसे ? । एवमेवैतदित्युक्त्वा, चख्यौ यक्षो मुनि प्रति ॥ ४९३ ॥ प्राच्यजन्मनि नेप्ताऽयं, मम हेमरथो मुने! । अरक्षि राक्षसादस्माद्, भीममानीय तन्मया ॥४९॥ किश्च सम्यक्त्वतत्त्वस्य, प्राक् किंचिदतिचारतः। | नाकनाथर्द्धियोग्योऽपि, जज्ञेऽहं व्यन्तरो ह हा ॥४९५॥ तत् प्रसद्य पुनर्देहि, विधेहि करुणां मयि । इति प्रीतेन यक्षेण, चारणर्षिरयाच्यत॥४९॥ तस्य हेमरथस्यापि, सर्वस्वमिव निर्वतेस सम्यक्त्वं समारोप्य, तन्माहात्म्यमिदं जगौ ॥४९७॥
१ इन्द्रः. २ सिंचितक्षितिः. ३ अर्थिप्रत्यर्थिनी सभ्यान्, लेखकप्रेक्षकांश्च यः । धर्मवाक्यै रंजवति, स सभास्तारतामियात् ॥१॥ मुख्यसभासद्. P४ सूर्यः. ५ पौत्रः, ६ सम्यक्त्वम्. ७ यक्षस्य.
CAR ICCESSECOACCE
GOESSESSACRECSCAMSASESS
॥१५
॥