________________
श्रीराश्रयत् पुरा । तथा मत्तनयं मैत्त-नयं त्वमपि संश्रय॥४४०॥ इत्थं कुबुद्धि जननी, प्रोचे तजननी प्रति । विद्धमम्मेव तद्वाक्य-रचंकारितभट्टिका ॥४४१॥ कामान्धत्वेन चेन्मात-स्त्वद्भरित्यभ्यदीधपत् । त्वमभ्यधाः कथं ज्ञात-सत्याचाराजरत्यपि १॥ ४४२ ॥ यः कोऽपि हरतां नाम, विभवं भूषणान्यपि। सतीनां शीलरत्नं तु, हाँ दैवोऽपि न क्षमः ॥४४३॥ शेषाहीशशिरोरत्नं,केसरिस्कन्धकेसरान्। पतिव्रताव्रतं चापि,बलवानपिकोहरेत् ॥४४४ामुक्त्वाऽहं स्वप्रियं नान्य-मनं-18 गमपि संश्रये।अंगीतु किं पुनर्वाच्यः,प्रतीहीत्युत्तरं मम॥४४५॥मातुर्मुखाद् विदित्वा तत्, पल्लीशस्तां दुराशयः।दासीमिव रुषाऽऽक्षिप्य, कसाद्यैर्जनिवान् मुहुः ॥ ४४६ ॥ तेनेति दूयमानाऽपि, सा शीलान्नास्खलत् सती। पक्षिणा कंप्यमानापि, किं शाखा पादपात्पतेत् ॥४४७॥ततोऽतिरुष्टः पल्लीराट्, सार्थवाहस्य कस्यचित् । विक्रीणीते स्म मन्त्रिस्त्री, किमकृत्यं दुरात्मनाम् ॥४४८॥ तेनापि प्रार्थिताऽत्यर्थ, स्त्रीत्वार्थ तदनिच्छती।बहुधा सापराधेव, निष्पत्राक्रियते स्म सा॥४४९॥ सार्थवाहेन है खिन्नेन, पारसकूलमण्डले । स्वर्णैः कम्बलवाणिज्य-कर्तुर्विश्राण्यते स्म सा ॥ ४५० ॥ कदर्यमाना तेनापि, भोगार्थ सचिवप्रिया । निर्वेदाच्चिन्तयामास, रूपवत्ता विडंबिता ॥ ४५१॥ वरं विरूपता स्त्रीणा-मस्खलच्छीलपालिनी । न रूपवत्ताऽनुपदं, शीललीलाविलोपिनी॥ ४५२ ॥ हन्त सत्योऽपि सीताद्या, यद् दुःखं प्रतिपेदिरे। ता अप्येतेन रूपेण, विगिदं| क्लेशनीरधिम् ॥ ४५३ ॥ सत्यस्ता एव कुर्वन्तु, सहाय्यमधुना मम । यामिः प्राणप्रयाणेऽपि, ब्रह्म जिलं न निर्ममे ॥४५४॥
१प्रचंडन्यायम्. २ सव्या. प्र. ३ 'सपत्रनिष्पत्रादतिव्यथने' पा० ५॥६॥ इति डाच् , सपुत्रस्य शरस्यापरपावेन निर्गमनान् निष्पत्रं करोति, अतिव्यथायुक्तानियत इत्यर्थः. ४ मलिनं.
NORRRRRRRR