________________
पतन्ति स्म, तरुणाः स्मरविह्वलाः ॥ ४११ ॥ प्रार्थयन्त च तत्तांतं, तां सोऽपि प्रत्युवाच तान् । तस्मै ददे सुतामेनां, योsस्या वाक्यं न लंघते ॥ ४१२ ॥ स्त्रीपारवश्यं नो शस्यं, कुलीनानां महीयसाम् । ध्यात्वेति तेऽभवन्नैव तदर्थ पुन| रर्थिनः ॥ ४१३ ॥ तां किलन्तीं वने प्रेक्ष्य, सुबुद्धिः सचिवोऽन्यदा । प्रार्थयामास कामार्त्त - स्तत्तातं तां स्वबन्धुभिः ॥ ४१४ ॥ श्रत्वा तद्वाक्यकर्तृत्वं धनप्रवरवक्कतः । महेन पर्यणैषीत् तां, कमलश्रीसुतामसौ ॥ ४१५ ॥ तस्या देव्या इवादेशं, मौलौ मुकुटयन् सदा । प्रीत्या तां रमयामास, स शिवः पार्वतीमिव ॥ ४१६ ॥ साऽन्यदा स्वप्रियं प्रोचे, स्वामिन्नस्तमिते रवौ । त्वया सवेलमागम्यं, गेहे स्थेयं बहिर्नहि ॥ ४१७ ॥ स तदप्युररीचक्रे, तस्याः प्रीतिप्रवृत्तये । कामिन्याः किं न कुर्वन्ति, यद्वा कामान्धला जनाः १ ॥४१८ ॥ ततः सुबुद्धिराधाय, राजकार्याण्यतिद्रुतम् । सायं सदाऽगमद् गेहूं, स्त्रीवाक्यं कोहि लंघते १ ॥ ४१९ ॥ कदाचिन्नृपतिश्चन्द्रः, पृष्टवान् पारिपार्श्विकान् । कुतः संप्रत्यमात्योऽयं, सवेलं चलते गृहे (हम् ॥ ४२० ॥ पत्नीव्यतिकरे तेन, विज्ञप्ते कौतुकी नृपः । कार्यव्याजादमात्यं त - माँनिशीथमतिष्ठिपत् ॥ ४२१ ॥ अर्द्धरात्रे ततः प्राप्तः, सुबुद्धिर्निजमन्दिरम् । उद्घाव्यतां प्रिये ! द्वार - मिति तारस्वरोऽवदत् ॥ ४२२ ॥ द्वारेऽनुद्घाटिते रोषात् स प्रोचे पत्नि ! मा कुपः । यत् स्वार्थ पार्थिवेनाद्य, स्थापितोऽहमियच्चिरम् ॥ ४२३ ॥ यस्यात्मा स्ववशे नास्ति, विक्रीतो धनकाम्यया । स स्वेच्छया कथं कर्तु, यातायातं प्रगल्भते ? || ४२४ ॥ विक्रीणीते धनलवकृते जीवितं सौख्यहेतोः, स्वातंत्र्यञ्च त्यजति भजति द्वास्थतां मानलब्ध्यै । कीर्त्तिस्फूर्त्यै घटयति चटून्याऽऽनमत्यु
१ तत्तातो गौणं कर्म ततो द्वितीया २ प्रवृद्धये. प्र. ३ अर्द्धशत्रं यावत्.