SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ । कुमारपालच० ॥१४७॥ 494 SMISLUSASUSASHI KISUUS यत्र, गुणच्छेदं तनोति न । न चापविद्यामाधत्ते, मार्गणानपि नास्यति ॥३९७॥ तत्राभूद् भूपतिश्चन्द्र-श्चन्द्रवत् सौम्यदर्शनः। भृशं कुवलयोलास-लालसोऽस्ततमस्ततिः ॥ ३९८ ॥ कुमुदममदमैन्द्रः सिन्धुरो नोडुरौजाः, स्फटिकगिरिरगौरः शंकरः प्राप्तशंकः । विधुरतिविधुरश्री स्वस्तटिन्यस्तवेगा, विलसति सति विष्वग्द्रीचि यत्कीर्तिपूरे ॥ ३९९ ॥ (मालिनी) तत्प्रियाऽऽसीत् कुमुदिनी, कौमुदीव प्रमोदिनी । निजोदयेन या चक्रे, कमलोल्लासमद्भुतम् ॥ ४०॥ तस्य भूपस्य सचिवः, शुचिवंशविभूषणम् । उशनेव महीमाप्तः, सुबुद्धिरिति विश्रुतः॥४०१॥ नाम्नाऽर्थेनापि तत्रैव, 'धनप्रवर' इत्यभूत् । श्रेष्ठी बहुगुणश्रेष्ठः, कमलश्रीश्च तत्प्रिया ॥ ४०२॥ तयोः प्राणप्रिया पुत्री, सञ्जाताऽष्टसुताननु । भट्टिकेत्याख्ययाऽऽहूता, सा पितृभ्यां महामहात् ॥ ४०३ ॥ सा गुणकप्रियेतीव, विचार्य निजचेतसि । दूषणैरतोऽत्याजि, भजते को हरिप्रियम् ? ॥ ४०४ ॥ सर्वसौन्दर्यमुच्चित्य, स्रष्टा तां सृष्टवान् ध्रुवम् , भूर्भुवःस्वस्त्रयीस्त्रीषु, सा भव्याऽभूत् | कुतोऽम्यथा ॥ ४०५ ॥ तत्प्रीत्याऽन्येधुरित्यूचे, पितृभ्यां स्वजनोऽखिलः । न चंकारयितव्येयं, नन्दनी क्वापि केन-15 चित् ॥ ४०६॥ चंकारशब्दो न्यक्कारे, श्रुतो देशीयभाषया । ततः सा पप्रथे लोके-प्वचंकारितभट्टिका ॥ ४०७॥ तेन पैतृकमानेन, स्वच्छंदाऽऽसीत् सुरीव सा । अगर्हः परिबर्होऽपि, तस्यां दास इवावृतत् ॥ ४०८ ॥ स्वान्तदर्पणसंक्रान्त-कलावैभवभासुरा । संजीवनौषधं यूनां, सा यौवनमभूषयत् ॥ ४०९॥ ततो देवीव निःशंका, नानाभरणभारिणी । आरामेषु यथाकामं, रेमे सा स्वसखीयुता ॥ ४१०॥ तत्रावमझरिमिक, प्रेक्ष्य तां भूरिविचमाम् । पिका इव १शुकाचार्यः-शुक्रः. २ नृपयोग्यहस्त्यश्वरथादिपरिच्छदा. ३ बहुविकसनशीलगम्. SHOCOLAONLOAMROSANCINCRET ॥१४७॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy