________________
,
विलोकय पुरं पुरः १ ॥ ३८९ ॥ विस्मयोत्फुल्लदृग् भीम- स्तदा विष्वग् व्यलोकयत् । पुरन्दरपुरश्रीकैः, पौरैस्तत्पूरितं पुरम् || ३८२ ॥ ऊचे च देव ! स्तुत्यस्त्वं यस्येदृक् सदयं मनः । अपहृत्याखिलान् पौरान् यद् द्रागन्वग्रहीः पुनः ॥ ३८३ ॥ मन्ये महान्त एव स्यु- निग्रहानुग्रहक्षमाः । महीमुत्ताप्य नीरैर्हि, निर्वापयति भानुमान् ॥ ३८४ ॥ देवत्वाय जनो युक्तं, | दुस्तपं तप्यते तपः । यदल्पस्यापि देवस्य, वैभवं भवतीदृशम् ॥ ३८५ ॥ रक्षः प्रति वदत्येवं, भीमेऽथ वनपालकः । नत्वाऽवदद् वनं प्राप्तो, देव ! चारणसाधुराट् ॥ ३८६ ॥ यत्यागमेऽतिहृष्टात्मा, केकीव जलदागमे । मित्ररक्षोनृपान्वितो, | भीमस्तं वन्दितुं ययौ ॥ ३८७॥ पञ्चाङ्गप्रणिपातेन, सानन्दमभिवन्द्य सः । पुरो गुरोरुपाविक्ष-च्छैक्षवद् योजिताञ्जलिः ॥ ३८८ ॥ भक्तिगौरेषु परेषु, निविष्टेष्वपरेष्वपि । क्रोधोद्देशेन स गुरु-रुदगारी दिमां गिरम् ॥ ३८९ ॥ चतुर्ष्वपि कषायेषु, महत्त्वादिव यो धुरि । संसृतित्रतते र्मूलं, हेयः क्रोधः स धीधनैः ॥ ३९० ॥ क्रोधाविष्टोऽतिदुष्टानि कुर्वन् कर्माणि लोकतः । कर्मचंडाल इत्याख्यां, लभते हि महानपि ॥ ३९१ ॥ इहैव तनुते कोपो, वैरं युद्धं विषादिताम् । परत्र तु व्यथास्तीत्रा - स्तैरश्वीर्नारकीरपि ॥ ३९२ ॥ न स्वोत्पत्तिपदं हन्ति, सर्पादिप्रभवं विषम् । अयं तदपि हन्त्येव, ततः क्रोधोऽद्भुतं | विषम् ॥ ३९३ ॥ यद्वा स्वपरदाहित्वाद्, वह्निः क्रोधंसमो मतः । परं पूर्वः क्षणं दाही, यावज्जीवं परः पुनः ॥ ३९४ ॥ कोपं कृत्वाऽपि यः प्रान्ते, क्षमते स सुरैरपि । नमस्यते यथापूर्व - मचकारितभट्टिका ॥ ३९५ ॥ तथाह्यत्रैव भरत-क्षेत्रे मालवमंडनम् । स्वग्र्गश्रियामुज्जयिनी, श्रियाऽस्त्युज्जयिनी पुरी ॥ ३९६ ॥ धार्मिकोऽपि जनो १ संसारवल्लिमूलम् २ धः प्र. ३ खर्गश्रीणाम् उत्-अत्यन्तं जयिनी -जयनशीला.