SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ १४६ ॥ एवं चेद् वद कोऽसि त्वं ?, कोऽयं ? शून्यं च किं पुरम् ? || ३६६ ॥ उज्जगार सुरोऽस्तीदं पुरं हेमपुराह्वयम् । अयं हेमरथोऽत्रत्यो, महीपः श्रीपतिप्रभुः ॥ ३६७॥ पुराऽस्यासीत् पुरोधाश्च द्विजश्चण्ड इति श्रुतः । दौर्जन्यप्रमुखैर्दोषैः कृतद्वेषः || पुरेऽखिले ॥ ३६८ ॥ दौर्जन्यमेकमप्युच्चै - र्दुष्टं क्रोधादिभृत् किमु । एवमेवाशुभं मद्यं किं वाच्यं मृगयादियुक् ॥ ३६९ ॥ द्विष्टः पौरजनोऽन्येद्यु —स्तस्य चण्डस्य भूभुजे । मातङ्गया रंरमीत्येष, इत्यलीकमची (च) कथत् ॥ ३७० ॥ नृपोऽपि कर्ण| दौर्बल्या - दविमृश्यैव तद्वचः । तैलाभ्यक्तरुतेनांगं, वेष्टयित्वा सभान्तरे ॥ ३७१ ॥ शतमपि कोपेन, तं पुरोधसमग्निना। द्रुमवज्वालयामास, द्वेषस्याहो दुरन्तता ॥ ३७२ ॥ युग्मम् ॥ एकस्यापि विरोधः स्यादवश्यं विपदास्पदम् । | सर्वलोकविरोधस्तु, जीवितस्यापि नाशकः ॥ २७३॥ स विपद्याऽशुभध्यानाद्, रक्षः सर्वगिलोऽभवत् । अन्ते यादृग् मतिस्ताहग्, गतिरित्युचितैव गीः ॥ ३७४ ॥ अवधिज्ञानतो ज्ञात्वा स स्वीयं मृत्युकारणम् । कृतान्त इव दुष्प्रेक्षो, रोषादत्र समापतत् ॥ ३७५ ॥ तर्जयित्वाऽतिपरुषं, नर्भस्वानिव वारिदान् । हृत्वा जनान् नभ इव, पुरमेतदशूनयत् ॥ ३७६ ॥ सिंहीभूय स्वयं चैनं नृपं हेमरथं रुषा । लग्नवान् कणशः कर्तु – महो वैरं हि दुर्द्धरम् ॥ ३७७ ॥ पूर्वजेनेव तावत् त्वमस्याकृष्टः प्रकृष्टधीः । ततो मोचितवानेन-मस्तिवीरा हि मेदिनी ॥ ३७८ ॥ अत्र पाञ्चालिकाद्वारा स्वागतादिक्रियां तव । स एवाचीकरत् सर्वा, गुणैर्हि किमु दुर्लभम् १ ॥३७९ ॥ सोऽहं क्रव्यात् पुरस्तात् ते, सोऽयं हेमरथो नृपः। पुरं च तदिदं शून्य - मेतत् तत्त्वं विबुध्यताम् ॥ ३८० ॥ किञ्च त्वदनुवृत्यैव, चक्रे व्यक्तो जनोऽखिलः । मयेन्द्रजालिकेनेव, १] शब्दे २ वासुदेववत् समर्थः * कर्पासेन. ३ विभंगेन. ४ वायुः ५ पाञ्चालिकीद्वारा, प्र. सर्ग. ७ ॥ १४६ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy