________________
यथाऽमुं मनतो भूरि- भवानपि न मे शमः ॥ ३५१ ॥ भीमो भूयोऽभ्यधात् तेऽस्मिन् रिपावप्युचिता न रुट् । स्वकर्मणैव यत् सर्वे हेतुमात्रं परः पुनः ॥ ३५२॥ अजातो म्रियते नैवाऽ - दत्तं नैवोपतिष्ठते । अकृतं भुज्यते नैव, ध्रुवमेतद् विदां - - कुरु ॥ ३५३ ॥ तस्मात् कोपं विमुच्यास्मि - न्नऽयमप्याशु मुच्यताम् । प्रीण्यतां च मदंगेन, निजाङ्गं हरिणाधिप ! ॥ ३५४ ॥ इत्युक्तोऽपि नरं कोपात् स नात्याक्षीद् यदा तदा । तस्माद् वस्त्रंवदाकृष्य, भीमस्तं" जगृहे बलात् ॥ ३५५ ॥ तं नरं जग्धुमागच्छन्, स धृत्वा पशुवत् पदे । अश्मन्यास्फालितस्तेनं, तिरोधात् सुरवद्द्रुतम् ॥ ३५६ ॥ आश्वास्य मृत्युभीतं तं, तेनैव सहितस्ततः । भ्राम्यन्नितस्ततो राज- सुतो राजाऽऽलयं ययौ ॥ ३५७ ॥ पश्यन् प्रतिक्षणं तस्मिञ्, श्रियं | वैमानिकीमिव । सप्तमं क्षणमारुक्षत्, स कुतूहलमोहितः ॥ ३५८ ॥ सजीवा इव माणिक्य - मूर्त्तयः शालभञ्जिकाः । उत्तीर्य तत्र स्तंभेभ्यस्तस्मै स्वागतमूचिरे ॥ ३५९ ॥ आसयित्वाऽऽसनेऽनर्थे, तं कुमारं नभःस्थलात् । स्वानीयं सर्वमानीय, स्नानार्थं प्रार्थयन्ति च ॥ ३६० ॥ ताभिरेव समानाय्य, बहिस्थं मतिसागरम् । भीमस्तेन समं सस्तो, चित्राब्धितरदन्तरः ॥ ३६९ ॥ श्रीवरे चीवरे दिव्ये, दिव्यान्याभरणानि च । निवस्य ससुहृत् सोऽश्नात्, तदानीतं सुधाशनम् ॥३६२॥ कुमारशासनात् सोऽपि, पुमान् रक्षितजीवितः । भुक्त्वा सेवकवन्नत्र-स्तन्नेदिष्ठं निविष्टवान् ॥ ३६३ ॥ घनसारखण्डसारं ताम्बूलं कुसुमादि च । वितीर्य पुत्रिकाः सर्वाः यथास्वस्तम्भमासते ॥ ३६४ ॥ किमेतदिति भीमेऽथ, नरं पृच्छति विस्मिते । रुचिस्फुरत्तरः कोऽपि, प्रादुरासीत् सुरः पुरः ॥ ३६५ ॥ ऊचे च तव सत्त्वेन, शिष्ट ! तुष्टोऽस्मि सोऽप्यवक् । १ वस्त्रमिव प्र. * नरम् X भीमेन. २ प्रार्थयन्त, प्र. ३ निवेश्य प्र. ४ कर्पूरखं श्रेष्ठम् ५ मासदन्, प्र. ६ मीमोऽपि.
छ