SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ १४५ ॥ 1 कचिच्छून्य - पुरोपान्ते मुमोच तौ ॥ ३३६ ॥ द्विपे भूत इवादृश्यी - भूते तस्मिन्नृपोद्वहः । मित्रं विमुच्य तत्रैव, स्वयं शून्यपुरेऽविशत् ॥ ३३७ ॥ अपीक्षितद्युलक्ष्मीणां सुराणां चित्तमोह (हि) नीम् । पश्यन्नागरिकी लक्ष्मी -मपूर्वामिव सर्वतः ॥ ३३८ ॥ भीमो वरेण्यपण्यौध-पूर्णायां विपणौ क्वचित् । व्यात्तवक्त्रगृहीतैक - नरं हर्यक्षमैक्षत ॥ ३३९ ॥ युग्मम् ॥ अवगत्य स्वमत्या तद्, दुष्टदैवतचेष्टितम् । नरं मोचयितुं सिंहाभ्यर्ण भूपैभवोऽभ्यगात् ॥ ३४० ॥ स मर्योऽपि भयभ्रान्तो, भीमं वक्तुमसासहिः । हन्यमानच्छगलवत्, कातराक्षं न्यभालयत् ॥ ३४१ ॥ नृसिंहः स जगौ सिंह, न त्वं सिंहोऽसि वस्तुतः । केनाऽपि हेतुना कोऽपि, सुपर्वेदृशरूपभाक् ॥ ३४२ ॥ तदयं दयया देव !, मर्त्यस्तूर्णं विमुच्यताम् । प्राणिनां प्राणदानं हि परं दानं निगद्यते ॥ ३४३ ॥ राज्यादिकं तथा नेष्टं यथेष्टं जीवितं नृणाम् । ददता तद् दयाढ्येन, तेषां किं नाम नो ददे १ || ३४४ ॥ मुखाद् विमुच्य तं मर्त्य, क्षिप्त्वा चाम्रपदान्तरे । मानव्या भाषया भीमं बभाषे कीरवद्धरिः ॥ ३४५ ॥ उपकारपरत्वेन त्वं साधो ! सत्यमभ्यधाः । क्षुधितेन परं प्राप्तो मयाऽयं मुच्यते कथम् ? ॥ ३४६ ॥ यथा कृपालुता तेऽस्मिंस्तथा मयि कुतो न हि ? । यदेनमीहसे त्रातुं क्षुधा मां च जिघांससि ॥ ३४७ ॥ किञ्च धम्र्मोऽपि ते कीदृग् यदेकं परिरक्षसि । परं च हंसि सन्तो हि, मध्यस्था 'नायका इव ॥ ३४८ ॥ अहं च सिंह एवास्मि न देवो मानुषीं गिरम् । वेद्मि प्राग्भवसंस्कारा-न्मुचे तन्नाशनं निजम् ॥ ३४९ ॥ विस्मेरः स्माह भीमस्तं, यद्यप्येवं तथापि भोः । त्यजाऽमुं निजमांसेन, भुक्तिं मांर्सेलयामि ते ॥ ३५० ॥ सिंहोऽवोचदयं पूर्व-भवे मामदुनोत् तथा । १ नृपपुत्रः २ सिंहम् ३ भूपपुत्रः ४ मांसलां करोमि . सर्ग. ७ ।। १४५ ।।
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy