SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ श्वेडो-वश्यं प्राणप्रणाशकः ॥ ३२३ ॥ जन्तूजासनतः प्रपद्य नरकं भुङ्क्ते चिरं तद्व्यथा-मेकाक्षेष्वखिलेषु पुद्गलपरावर्तान् घनांस्तिष्ठति । प्राप्तोऽपि त्रसतामहिप्रभृतिषु क्रूरेषु बम्भ्रम्यते, जातो मर्त्यभवेऽपि नैव लभते जीवः कुलाचंटू शुभम् ॥ ३२४ ॥ (शार्दूलविक्रीडितम् )अनुशिष्येति तं शिष्य-मिव भीमो महाशयः । सार्वजन्ये दयाजन्ये, जैनधर्मे न्यवेशयत् ॥३२५॥ तदा निशां कृशां प्रेक्ष्य, 'स्वकीयां जननीमिव' । तज्जातमुचितं जातं, भृशं संतमसं कृशम् ॥३२६॥ दधिरे स्फूर्तिमन्तोऽपि, संहता अपि तारकाः। तदानीं विरलीभावं, दरिद्रत्वे गुणा इव ॥ ३२७ ॥ परेषां तर्जयस्तेजः, प्रोल्लसत्कमलाकरः । भानुमानुदयाचके, प्रातर्नवजिगीषुवत् ॥ ३२८ ॥ अथ भीमः समित्रोऽपि, मुखप्रक्षालनेच्छया। मठानिर्गत्य कासारं, सारं सारसवद् ययौ ॥ ३२९ ॥ तावत् तत्र करी कश्चिद्, विन्ध्याद्रिरिव जंगमः । उन्मदिष्णुतयाऽधावद्, भीमं प्रति भयानकः ॥३३०॥ तं विरुद्धाशयं बुद्धा, बवा परिकरं दृढम् । स सान्त्वयितुमारेभे, धीराऽऽधोरणवच्छनैः ॥ ३३१ ॥ तावत् स देवहस्तीव, समित्रं नृपनन्दनम् । अध्यारोप्य निजं पृष्ठ-मुत्पपात नभःस्थलम् ॥३३२॥ हस्तैिमल्लेन वजीव, भीमस्तेन नभोव्रजन् । किमेतदिति पृष्ठस्थं, पृष्टवान् मित्रमात्मनः ॥ ३३३ ॥ विमृश्य सुहृदाह स्म, नायं नागो नभोगतेः । अभ्रम(मु)वल्लभो नापि, कजलश्यामलत्वतः ॥ ३३४ ॥ सुरः कोऽप्यसुरो वाऽपि, द्विपरूपस्त-| तोऽस्त्यऽयम् । हरते हेतुना केन, परं तन्नैव वेड्यहम् ॥ ३३५॥ तयोर्निगदतोरेवं, स करी तीवरंहसा। दरं गत्वा १ उज्जासनं-मारणम्. २ एकेन्द्रियेषु-पृथिवीकायादिषु. ३ सर्व एव सार्वः स चासौ जनश्च तस्मै हितस्तस्मिन्, ४ दयोत्पादके. ५ ऐरावणेन. ६ इंद्र इव. ७ अभ्रमूः(मुः)-ऐरावणस्य स्त्री, तस्या बल्लभः-ऐरावणः स च श्वेतः ८ तीबवेगेन. RECENCREASS- कु.पा.च.२५ CA
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy