SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ कुमार पालच० ॥१४४॥ गते देव्यवतारेऽथ, सत्यैषा वाक् किमन्यथा । इत्युपश्रुतिमानेतुं, त्वत्तातः प्रजिघाय माम् ॥३०८॥ तां निशम्य निवर्तेऽहं, यावत् तावत् कुतोऽप्यभूत् । वात्यावर्तो रजःपूरैः, पूरयन्निव रोदसीम् ॥ ३०९ ॥ निशीथे(थ)रेणुपूराभ्यां, तथा संतमसं कृतम् । यथाऽहं दिव्यनेत्रोऽपि, जनुषांध इवाभवम् ॥३१०॥तदंतरे समभ्येत्य, कपाल्येष पिशाचवत् । स्तनंधयमिवोत्पाव्य, मां व्योम्नेह समानयत् ॥ ३११ ।। अत्र दुर्वृत्तमेतस्य, प्रेक्ष्य प्रक्षुभिताऽन्तरः। पुराऽपि त्वद्वियोगा?, मृतदेश्य इवाभवम् ॥ ३१२॥ यावच्चिकतिषामास, मच्छिरोऽसौ दुराशयः । तावन्मद्गोत्रदेव्येव, समाकृष्टस्त्वमागमः ॥ ३१३॥ अहितोऽपि हितः सोऽय-मावयोर्योजनादभूत् । जातुचिद् दैवयोगेन, विषमप्यमृतायते ॥३१४ ॥ मित्रवृत्तमिति श्रुत्वा, पित्रोराधिं विमृश्य च । दुःखदावानलप्लुष्टो, भीमस्तरुरिवाभवत् ॥ ३१५ ॥ हणीयमानो हृदये, तेन स्वेन कुकर्मणा । अथ कापालिकोऽभ्येत्य, नेमिवान् नृपर्नदनम् ॥ ३१६ ॥ ऊचिवांश्च त्वयैकेन, रत्नगर्भाऽस्ति भूरियम् । यस्येदृग् दीप्यते लोको-त्तरं सत्त्वमयं महः ॥ ३१७ ॥ पुरा परैरभग्नोऽपि, भग्नोऽहं भवताऽधुना। वार्षिः परैरपीतोऽपि, किं न पीतो ह्यगस्तिना? ॥ ३१८ ॥ त्वया दामोदरेणेव, करुणारससिंधुना । निमज्जन् पंकमध्येऽहं, गोमंडलवदुधृतः॥ ३१९ ॥ उपकृत्युपकतोरः, सन्तः सन्ति पर शताः । अपकृत्युपकत्तों त. त्वमेकोऽसि महाशयः॥ ३२० ॥ प्राणदानादभूस्त्वे में, नाथः कापथपातिनः। तथ्यपथ्योपदेशेन, गुरुरप्यधुना भव? ॥ ३२१॥ भीमस्तमूचिवान् स्वस्मै, प्रियाकर्तुं यदीच्छसि । तदाऽऽत्मघातवच्छश्वत्, परघातं परित्यज ॥ ३२२ ॥ वधोऽयं देवतार्थोऽपि, विहितो न हितावहः । मन्त्रपूतो पि हि १ वाचिक-संदेशम्. २ वातसमूहस्य चक्राकारेण भ्रमणम्. ३ तस्मिन्नवसरे. ४ कर्तितुमियेष. ५ लज्जमानः. ॥१४४॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy