SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ इयच्चिरमहं वेद्मि पाखंडी वधको ह्ययम् । घातयंती परं जंतूं - स्त्वमेव वधिकाऽधिकम् ॥ २९३ ॥ त्वत्कृते प्राणिनो निम्न-नयं वार्येत चेत् त्वया । न निहन्यात् तदा भृत्यो, यत् स्यात् स्वामिवशंवदः ॥२९४॥ कवलाहारराहित्यात्, त्वं नाश्नासि पलं ध्रुवम् । किमोलंभय से ? जंतू - न्निर्मेतून क्रीडया ततः ॥ २९५ ॥ सामान्यस्यापि जीवस्य वधोऽनर्थसमर्थकः । त्रैलोक्यत्राणशौंडानां किं पुनर्महतामयम् ॥ २९६ ॥ किं च पुण्यफलं साक्षाद्, देवीत्वं कलयंत्यपि । पापं तनोषि तद् देवि ! | विवेकः कीदृशस्तव ? ॥ २९७ ॥ तस्माजंतुवधं त्यक्त्वा, पापध्वांत कुहूनिशम् । कारुण्यं क्रियतां पुण्य - प्रकाशैकदिनो दयः ॥ २९८ ॥ इति प्रबोधिता तेन, देवी स्वीकृत्य तद्वचः । कापालिकं च निर्मोच्य, स्वं पदं प्रत्यपद्यत ॥ २९९ ॥ भीमोऽथ पृष्टवान् नम्रं, स्वमित्रं मतिसागरम् । कथं मां शिक्षयन्नस्य, पाशे त्वं पतितो विदन् ॥ ३०० ॥ स तं व्यजिज्ञपद् देव !, सायं प्राप्ता त्वदालयम् । त्वत्प्रिया त्वामपश्यंती, मुष्टेवानंददुच्चकैः ॥ ३०१ ॥ श्रुत्वा तत्कंदितं मातापितरौ ते मुमूर्च्छतुः । प्राप्य चैतन्यमाक्रंदैः शब्दाद्वैतं च तेनतुः ॥ ३०२ ॥ ततो मां भूभृदप्राक्षीद्, भीमस्तेऽतिप्रियः सुहृद् । किं केनापि हृतः १ किं वा, स्वयं क्वापि गतो वद १ ॥ ३०३ ॥ यावत् किंचिदहं वच्मि, तावत् ते कुलदेवता । वृद्धस्त्रियामवातारीत्, स्वयमेव प्रभावभूः ॥ ३०४ ॥ अवादीच्च नरेंद्र ! त्वं पुत्रार्थ मा स्म खिद्यथाः । पाखंडिना हृतः सोऽभूत्, कालिकापूजनेच्छया ॥ ३०५ ॥ तं विधूयाधुना पुत्र - स्तवास्ते यक्षिणीगृहे । कियद्दिनावसाने च समेष्यति महर्द्धिभाक् ॥ ३०६ ॥ आर्त्तो नृपस्तया देवी - भारत्या निर्ववौ मनाक् । यथा प्रथमया वृथा, दवदग्धो महीरुहः ॥ ३०७ ॥ १ किं मारयसि १ २ अमावास्यारात्रिम् ३ तिरस्कृत्य पराभूय. ४ वाण्या.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy