SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ कुमार- IPIपशुभिदीपिभिन हि ॥ २७७ ॥ मयि प्रेहरति त्वं क-स्तव देव्यपि न क्षमा । मृगं निघ्नति शार्दूले, त्राणशौंडो हि को|| सर्ग.७ पालच० भवेत् ? ॥ २७८ ॥ इत्युक्त्वा तत्करात् स्वासिं, पातयित्वा प्रहारतः । मल्लवत् प्रौढमल्लेन, तेन सार्धमयुद्ध सः॥२७९॥ ॥१४३॥ अवेपत व्यथातैव, तत्पादप्रहताऽवनिः । तत्क्ष्वेडितप्रतिध्वान-मठ: पूच्चकृवानिव ॥ २८०॥ तत्पाददैदरैर्वन्याः, सिंहाद्या अप्यजागरुः । मृगाद्याश्च पलाऽऽयंत, कांदिशीकाश्चतुर्दिशम् ॥ २८१॥ चिरप्रसृमरोदाम-संग्रामव्यक्तधामभिः । असामान्यत्वमन्योन्य-मुभाभ्यामप्यमन्यत ॥ २८२ ॥ सुचिरं योधयित्वाऽथ, भीमो भूमौ निपात्य तम् । दत्त्वा हृदि पदं खरं, भयार्थमुदपीपटत् ॥ २८३ ॥ अभाषिष्ट च रे दुष्ट !, गर्जितं व तवोर्जितम् ।व च सा कालिका ? कालान्मत्तस्त्वां त्रायतेऽत्र या॥२८४॥ तदा तं पतितं वीक्ष्य, पशुवत् प्राणसंकटे । कालिका प्रकटीभूय, भूपांगजमभाषत ॥२८५॥ वत्स ! मा स्म वधीरेनं, ममास्त्येष प्रियाकरः। नरोत्तमशिरः पद्म-परिपूजनयाऽन्वहम् ॥ २८६ ॥ अद्य मह्यं नरस्याऽस्य, शिरोबलिनिवेदनात् । अष्टोत्तरशतशिरः-पूजा पूर्तिमवाप्नुयात् ॥ २८७ ॥ ततः कापालिकस्यास्य, सिद्धा स्यां सर्वकार्यकृत् । परमेतदभाग्येन, त्वं प्रत्यूह इवाऽऽपतः ॥ २८८ ॥ त्वं कोऽपि वीरकोटीरो, यो मदने मदर्चकम् । एवमाक्रम्य मनासि, देववद् भीपराङ्मुखः ॥ २८९ ॥ त्वत्सत्त्वेन प्रसन्नाऽस्मि, वरं वृणु यथेप्सितम् । जीवंतं च विमुंचेम,18 न संतो ह्यल्पघातिनः ॥ २९० ॥ भीमस्तां स्माह यद्येवं, तर्हि जीववधं त्यज । लोकशास्त्रविरुद्धोऽयं, तव देवि! नाल ॥१४॥ युज्यते ॥ २९१॥ उत्तमा त्वादशी देवी, किं भवेज्जंतुघातिनी । शिशिरा हि शशिज्योत्स्ना, न तापपरिवर्धनी॥२९२॥ १ सप्तम्यैकवचनम्. २ पादाघातजशब्दैः ३ उद् पटू चूरादि-प्यन्तात् लुइ. %AWANGALORAKAACARX
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy