________________
कुमारपालच.
॥१४२॥
च्छद्म-विषावेशवशंवेदाः।हहा स्वं न विजानीमः, पतंतं पंकसंकटे ॥२४९॥ कुट्टाकं भवकोटीनां, लुटाकं शिवसंपदाम् । ६ वचोऽमीषां महर्षीणां, तच्छृणोमि किमप्यहम् ॥ २५० ॥ ततः कृपाण पाण्यग्रा-द्धित्वा नत्वा च तान् मुनीन् । भीम-18 स्तदाशिस्तुष्टात्मा, पुरस्तेषां निविष्टवान् ॥ २५१ ॥ गवलश्यामला तावद्, 'वेणीव गगनश्रियः' । अवातारीदुपरितो, दाधिष्ठका तदा भुजा ॥ २५२ ॥ केयं किमीया किं की, ध्यायतीत्थं नृपोहूँहे । तत्कौक्षेयकमाकृष्य, सा भुजा प्रस्थि-12 ताऽम्बरे ॥२५३॥ एषा मत्खड्गमादाय, क यातीति बुभुत्सया । कुमारोऽपि समारोहत्, तामुत्प्लुत्य प्लवंगवत् ॥२५४॥ स्फुरन्नीलिमवापुरे, विपुले व्योमवारिधौ । वात्येव त्वरितं यांती, नाव्यामास भुजाऽऽयता ॥ २५५ ॥ बाहुस्थासिलता साऽपि, श्यामा दीर्घा च दियुते । स्वर्धनीस्पर्धया यांती, कालिंदीव नभस्तलम् ॥ २५६.॥ नृपांगजो भुजारूढो, विमानस्थास्तुदेववत् । धात्री चित्रमयीं पश्यन् , विस्मयाय स्वमार्पयत्॥२५७॥ कियद् व्योम समुलंध्य, बाहायां काऽपि कानने। कालिकामठमाप्तायां, ततो भीमोऽवतीर्णवान् ॥२५८॥ महामहास्थिकुड्याढ्यं, करोटिकपिशीर्षकम् । उष्ट्रास्थिस्थपुटद्वारं, द्विपदंतोच्चतोरणम् ॥ २५९ ॥ मृतवेणिध्वजाश्लिष्ट-मजाजि वितानितम् । घनासृग्मिश्रभूमीकं, मठं दृष्ट्वा ममर्श सः॥२६०॥ युग्मम् ॥ जुगुप्सायाः किमागारं, किंक्रीडापर्वतो भियाम् । किं मृत्यो राजधानी वा, किमयं पदमापदाम् ॥२६१॥ तत्रापि भीषणाकारां, कालरात्रिमिवांगिनीम् । कपालमालाऽऽभरण-भारिणी कालिकां सुरीम् ॥२६२॥
१विषयरूपविषावेशेन. २ वशीभूताः. ३ छेदकम्. ४ महिषवत् कृष्णा. ५ लक्ष्म्याः .६ अतिदीर्घा. ७ राजपुत्रे. ८ वानरवत्. ९ नीलिमा एव वा-जलम् १० शुशुमे. |११खर्गगा. १२ यमुना. १३आत्मानम्. १४ बृहद् बृहदस्थिकुञ्यान्यम्. १५मस्तकास्थि. १६ विषमोन्नतप्रदेशद्वारम्. १७आश्विष्टं-युक्तम्. १८अजिनं-चर्म. १९मठः,
॥१४२॥