________________
कुमार
ग्रहीतुं मया नास्य, शेके निःशंकचेतसः। भापयित्वा स्वशक्त्यैतद्, गृह्णाम्यहाय संप्रति ॥ १९५॥ ततः शैलोच्चशीर्षायो, पालच० द्वारव्यात्ततराननः । कूपनिम्नश्रवा गुंजा-पुंजारुणविलोचनः ॥ १९६ ॥ ध्वजाऽऽयतस्फुरजिह्वो, दिकूलंकषदोर्हलः ।।
आलानोरुयुगः स्थूलो-दूखलप्रतिमक्रमः ॥ १९७ ॥ कर्तिकां नर्तयन् पाणी, 'धनः सौदामिनीमिव'। निर्धातोः स्वनि॥१४॥
घोषै-भीषयन भीषणानपि ॥ १९८ ॥ कोपात् कापालिकः काल, इवातिप्रातिकूलिकः । समेत्य समया भीम, साक्षेपमिदमाख्यत ॥ १९९ ॥ चतुर्भिः कलापकम् ॥ रेरेऽयं दंभसंरंभः, सर्वोऽप्यारंभि यन्मया। द्वात्रिंशल्लक्षणाव्यस्य, तत् ते शीर्षजिघृक्षया ॥ २००॥ तल्लातुं न त्वयाऽदायि, कृपाण्या तीक्ष्णयाऽनया । छित्त्वाऽऽर्द्रकदलीच्छेद-मिदानीं तदपाँददे ॥२०॥ स्मरेष्टं त्रायते यस्त्वां, मत्तो 'व्याघ्रात् कुरंगवत्' । जल्पन्नेवेति निस्त्रिंशः,सतं हेतुं प्रचक्रमे ॥२०२॥ अहो चेष्टाऽति दृष्टाऽस्य, विमृश्येति नृपात्मजः। कंपयन् खड्गमत्युग्रं, भृकुटीविकटं जगौ ॥ २०३ ॥ यथाऽन्ये जमिरे कीबा-छद्मना छागवत् त्वया । तथा मामपि रे वीरं, जिंघांससि गजेंद्रवत् ॥२०४॥ विश्रब्धघातसंजात-पातकैः पवित्रमापदम् । हत्वा त्वामद्य तन्वेऽहं, विश्वमप्यकुतोभयम् ॥२०५॥ इत्युक्त्वा वंचयित्वा च, तघातं कपिवत् ततः। उत्प्लुत्य स्कंधमारुक्षत्,
तस्य शीर्ष चिकर्तिषुः ॥२०६॥ भीमः स्कंधस्थितो दध्यौ, दशाही मद्गृहे स्थितः। कलावांश्च न वध्योऽयं, महापा18|तकसंभवात् ॥२०७॥आहत्य मुष्टिभिर्मत-मल्लवद् वशयाम्यमुम्। कदाचित् प्रतिबुद्धः सन् , स्वीकुर्यादाहतं मतम् ॥२०॥
१ निर्गता शंका यस्मात्तन्निःशंक तादृक् चेतो यस्य स निःशंकचेतास्तस्य. २ तंडुलादिखंडनार्थ काष्ठादिकृतद्रव्यविशेषः (खांडणी). ३ आकाशे पवनाहतपवनजन्यशब्दो निर्घातस्तद्वदुप्रैः, ४ खकीयशब्दैः. ५ आटोप-आडम्बरः. ६ भादातुम्. ७ लडथै लिटू. ८ विशाल-भयंकर यथास्यात्तथा. ९हंतुमिच्छसि. १० कर्तितुमिच्छुः.18
॥१४०॥